Skip to main content

Total Pageviews

Lalitha Sahasranam

Lalitha Sahasranamam

asya śrī lalitā sahasranāma stotra mālā mantrasya
vaśinyādi vāgdevatā ṛṣayaḥ
anuṣṭup chandaḥ
śrī lalitāparameśvarī devatā
śrīmad vāgbhavakūṭeti bījam
madhyakūṭeti śaktiḥ
śaktikūṭeti kīlakam
śrī lalitāmahātripurasundarī-prasāda siddhi dvārā
cintita phala avāptyarthe jape viniyogaḥ
sindūrāruṇa-vigrahāṃ trinayanāṃ māṇikyamauli-sphurat
tārā-nāyaka-śekharāṃ smita-mukhīṃ āpīna-vakṣoruhām
pāṇibhyāṃ-ali-pūrṇa-ratna-caṣakaṃ raktotpalaṃ -bibhratīṃ
saumyāṃ ratna-ghaṭastha-raktacaraṇāṃ dhyāyet-parāmambikām
aruṇāṃ-takaruṇā-raṅgitākṣīṃ dhṛta-pāśāṅkuśa-puṣpa-bāṇa-cāpām
aṇimādibhir-āvṛtāṃ mayūkhair-ahamityeva-vibhāvaye-bhavānīm
dhyāyet padmāsanasthāṃ vikasitavadanāṃ padmapatrāyatākṣīṃ
hemābhāṃ pītavastrāṃ karakalitalasad hemapadmāṃ varāṅgīm
sarvālaṅkāra yuktāṃ satatam abhayadāṃ bhaktanamrāṃ bhavānīṃ
śrīvidyāṃ śānta mūrtiṃ sakala suranutāṃ sarva sampat pradātrīm
sakuṅkuma vilepanām alikacumbi kastūrikāṃ
samanda hasitekṣaṇāṃ saśara cāpa pāśāṅkuśām
aśeṣajana mohinīṃ aruṇa mālya bhūṣāmbarāṃ
japākusuma bhāsurāṃ japavidhau smared ambikām

Dhyānam

sindūrāruṇa-vigrahāṃ trinayanāṃ māṇikyamauli-sphurat
tārā-nāyaka-śekharāṃ smita-mukhīṃ āpīna-vakṣoruhām
pāṇibhyāṃ-ali-pūrṇa-ratna-caṣakaṃ raktotpalaṃ -bibhratīṃ
saumyāṃ ratna-ghaṭastha-raktacaraṇāṃ dhyāyet-parāmambikām
aruṇāṃ-takaruṇā-raṅgitākṣīṃ dhṛta-pāśāṅkuśa-puṣpa-bāṇa-cāpām
aṇimādibhir-āvṛtāṃ mayūkhair-ahamityeva-vibhāvaye-bhavānīm
dhyāyet padmāsanasthāṃ vikasitavadanāṃ padmapatrāyatākṣīṃ
hemābhāṃ pītavastrāṃ karakalitalasad hemapadmāṃ varāṅgīm
sarvālaṅkāra yuktāṃ satatam abhayadāṃ bhaktanamrāṃ bhavānīṃ
śrīvidyāṃ śānta mūrtiṃ sakala suranutāṃ sarva sampat pradātrīm
sakuṅkuma vilepanām alikacumbi kastūrikāṃ
samanda hasitekṣaṇāṃ saśara cāpa pāśāṅkuśām
aśeṣajana mohinīṃ aruṇa mālya bhūṣāmbarāṃ
japākusuma bhāsurāṃ japavidhau smared ambikām

Stotram

atha śrī lalitā sahasranāma stotram
   om
śrīmātā śrīmahārājñī śrīmat-siṃhāsaneśvarī
cidagni-kuṇḍa-sambhūtā devakārya-samudyatā‖ (1)‖

udyadbhānu-sahasrābhā caturbāhu-samanvitā
rāgasvarūpa-pāśāḍhyā krodhākārāṅkuśojjvalā (2)

manorūpekṣu-kodaṇḍā pañcatanmātra-sāyakā
nijāruṇa-prabhāpūra-majjadbrahmāṇḍa-maṇḍalā (3)

campakāśoka-punnāga-saugandhika-lasatkacā
kuruvindamaṇi-śreṇī-kanatkoṭīra-maṇḍitā (4)
aṣṭamīcandra-vibhrāja-dalikasthala-śobhitā
mukhacandra-kalaṅkābha-mṛganābhi-viśeṣakā (5)

vadanasmara-māṅgalya-gṛhatoraṇa-cillikā
vaktralakṣmī-parīvāha-calanmīnābha-locanā (6)

navacampaka-puṣpābha-nāsādaṇḍa-virājitā
tārākānti-tiraskāri-nāsābharaṇa-bhāsurā (7)

kadambamañjarī-kḷpta-karṇapūra-manoharā
tāṭaṅka-yugalī-bhūta-tapanoḍupa-maṇḍalā (8)

padmarāga-śilādarśa-paribhāvi-kapolabhūḥ
navavidruma-bimbaśrī-nyakkāri-radanacchadā (9)

śuddha-vidyāṅkurākāra-dvijapaṅkti-dvayojjvalā
karpūra-vīṭikāmoda-samākarṣi-digantarā   (10)

nija-sallāpa-mādhurya-vinirbhartsita-kacchapī
mandasmita-prabhāpūra-majjatkāmeśa-mānasā   (11)

anākalita-sādṛśya-cibukaśrī-virājitā
kāmeśa-baddha-māṅgalya-sūtra-śobhita-kandharā   (12)

kanakāṅgada-keyūra-kamanīya-bhujānvitā
ratnagraiveya-cintāka-lola-muktā-phalānvitā   (13)

kāmeśvara-premaratna-maṇi-pratipaṇa-stanī
nābhyālavāla-romāli-latā-phala-kucadvayī   (14)

lakṣyaroma-latādhāratā-samunneya-madhyamā
stanabhāra-dalanmadhya-paṭṭabandha-valitrayā   (15)

aruṇāruṇa-kausumbha-vastra-bhāsvat-kaṭītaṭī
ratna-kiṅkiṇikā-ramya-raśanā-dāma-bhūṣitā   (16)

kāmeśa-jñāta-saubhāgya-mārdavoru-dvayānvitā
māṇikya-mukuṭākāra-jānudvaya-virājitā  (17)

indragopa-parikṣipta-smaratūṇābha-jaṅghikā
gūḍhagulphā kūrmapṛṣṭha-jayiṣṇu-prapadānvitā   (18)

nakha-dīdhiti-saṃchanna-namajjana-tamoguṇā
padadvaya-prabhājāla-parākṛta-saroruhā   (19)

śiñjāna-maṇimañjīra-maṇḍita-śrī-padāmbujā
marālī-mandagamanā mahālāvaṇya-śevadhiḥ   (20)

sarvāruṇā anavadyāṅgī sarvābharaṇa-bhūṣitā
śiva-kāmeśvarāṅkasthā śivā svādhīna-vallabhā   (21)

sumeru-madhya-śṛṅgasthā śrīmannagara-nāyikā
cintāmaṇi-gṛhāntasthā pañca-brahmāsana-sthitā   (22)

mahāpadmāṭavī-saṃsthā kadambavana-vāsinī
sudhāsāgara-madhyasthā kāmākṣī kāmadāyinī   (23)

devarṣi-gaṇa-saṃghāta-stūyamānātma-vaibhavā
bhaṇḍāsura-vadhodyukta-śaktisenā-samanvitā   (24)

sampatkarī-samārūḍha-sindhura-vraja-sevitā
aśvārūḍhādhiṣṭhitāśva-koṭi-koṭibhir āvṛtā   (25)

cakrarāja-rathārūḍha-sarvāyudha-pariṣkṛtā
geyacakra-rathārūḍha-mantriṇī-parisevitā   (26)

kiricakra-rathārūḍha-daṇḍanāthā-puraskṛtā
jvālā-mālinikākṣipta-vahniprākāra-madhyagā   (27)

bhaṇḍasainya-vadhodyukta-śakti-vikrama-harṣitā
nityā-parākramāṭopa-nirīkṣaṇa-samutsukā   (28)

bhaṇḍaputra-vadhodyukta-bālā-vikrama-nanditā
mantriṇyambā-viracita-viṣaṅga-vadha-toṣitā   (29)

viśukra-prāṇaharaṇa-vārāhī-vīrya-nanditā
kāmeśvara-mukhāloka-kalpita-śrīgaṇeśvarā   (30)

mahāgaṇeśa-nirbhinna-vighnayantra-praharṣitā
bhaṇḍāsurendra-nirmukta-śastra-pratyastra-varṣiṇī   (31)

karāṅguli-nakhotpanna-nārāyaṇa-daśākṛtiḥ
mahā-pāśupatāstrāgni-nirdagdhāsura-sainikā   (32)

kāmeśvarāstra-nirdagdha-sabhaṇḍāsura-śūnyakā
brahmopendra-mahendrādi-deva-saṃstuta-vaibhavā   (33)

hara-netrāgni-saṃdagdha-kāma-sañjīvanauṣadhiḥ
śrīmadvāgbhava-kūṭaika-svarūpa-mukha-paṅkajā   (34)

kaṇṭhādhaḥ-kaṭi-paryanta-madhyakūṭa-svarūpiṇī
śakti-kūṭaikatāpanna-kaṭyadhobhāga-dhāriṇī   (35)

mūla-mantrātmikā mūlakūṭatraya-kalebarā
kulāmṛtaika-rasikā kulasaṃketa-pālinī   (36)

kulāṅganā kulāntasthā kaulinī kulayoginī
akulā samayāntasthā samayācāra-tatparā   (37)

mūlādhāraika-nilayā brahmagranthi-vibhedinī
maṇi-pūrāntaruditā viṣṇugranthi-vibhedinī   (38)

ājñā-cakrāntarālasthā rudragranthi-vibhedinī
sahasrārāmbujārūḍhā sudhā-sārābhivarṣiṇī   (39)

taḍillatā-samaruciḥ ṣaṭcakropari-saṃsthitā
mahāsaktiḥ kuṇḍalinī bisatantu-tanīyasī   (40)

bhavānī bhāvanāgamyā bhavāraṇya-kuṭhārikā
bhadrapriyā bhadramūrtir bhakta-saubhāgyadāyinī  (41)

bhaktipriyā bhaktigamyā bhaktivaśyā bhayāpahā
śāmbhavī śāradārādhyā śarvāṇī śarmadāyinī  (42)

śāṅkarī śrīkarī sādhvī śaraccandra-nibhānanā
śātodarī śāntimatī nirādhārā nirañjanā  (43)

nirlepā nirmalā nityā nirākārā nirākulā
nirguṇā niṣkalā śāntā niṣkāmā nirupaplavā  (44)

nityamuktā nirvikārā niṣprapañcā nirāśrayā
nityaśuddhā nityabuddhā niravadyā nirantarā  (45)

niṣkāraṇā niṣkalaṅkā nirupādhir nirīśvarā
nīrāgā rāgamathanī nirmadā madanāśinī  (46)

niścintā nirahaṃkārā nirmohā mohanāśinī
nirmamā mamatāhantrī niṣpāpā pāpanāśinī  (47)

niṣkrodhā krodhaśamanī nirlobhā lobhanāśinī
niḥsaṃśayā saṃśayaghnī nirbhavā bhavanāśinī (48)

nirvikalpā nirābādhā nirbhedā bhedanāśinī
nirnāśā mṛtyumathanī niṣkriyā niṣparigrahā  (49)

nistulā nīlacikurā nirapāyā niratyayā
durlabhā durgamā durgā duḥkhahantrī sukhapradā  (50)

duṣṭadūrā durācāra-śamanī doṣavarjitā
sarvajñā sāndrakaruṇā samānādhika-varjitā (51)

sarvaśaktimayī sarva-maṅgalā sadgatipradā
sarveśvarī sarvamayī sarvamantra-svarūpiṇī  (52)

sarva-yantrātmikā sarva-tantrarūpā manonmanī
māheśvarī mahādevī mahālakṣmīr mṛḍapriyā  (53)

mahārūpā mahāpūjyā mahāpātaka-nāśinī
mahāmāyā mahāsattvā mahāśaktir mahāratiḥ  (54)

mahābhogā mahaiśvaryā mahāvīryā mahābalā
mahābuddhir mahāsiddhir mahāyogeśvareśvarī  (55)

mahātantrā mahāmantrā mahāyantrā mahāsanā
mahāyāga-kramārādhyā mahābhairava-pūjitā  (56)

maheśvara-mahākalpa-mahātāṇḍava-sākṣiṇī
mahākāmeśa-mahiṣī mahātripura-sundarī  (57)

catuṣ ṣaṣṭyupacārāḍhyā catuṣ ṣaṣṭikalāmayī
mahācatuḥ-ṣaṣṭikoṭi-yoginī-gaṇasevitā  (58)

manuvidyā candravidyā candramaṇḍala-madhyagā
cārurūpā cāruhāsā cārucandra-kalādharā  (59)

carācara-jagannāthā cakrarāja-niketanā
pārvatī padmanayanā padmarāga-samaprabhā  (60)

pañca-pretāsanāsīnā pañcabrahma-svarūpiṇī
cinmayī paramānandā vijñāna-ghanarūpiṇī (61)

dhyāna-dhyātṛ-dhyeyarūpā dharmādharma-vivarjitā
viśvarūpā jāgariṇī svapantī taijasātmikā  (62)

suptā prājñātmikā turyā sarvāvasthā-vivarjitā
sṛṣṭikartrī brahmarūpā goptrī govindarūpiṇī  (63)

saṃhāriṇī rudrarūpā tirodhāna-kari īśvarī
sadāśivā anugrahadā pañcakṛtya-parāyaṇā  (64)

bhānumaṇḍala-madhyasthā bhairavī bhagamālinī
padmāsanā bhagavatī padmanābha-sahodarī  (65)

unmeṣa-nimiṣotpanna-vipanna-bhuvanāvalī
sahasra-śīrṣavadanā sahasrākṣī sahasrapāt  (66)

ābrahma-kīṭa-jananī varṇāśrama-vidhāyinī
nijājñārūpa-nigamā puṇyāpuṇya-phalapradā  (67)

śruti-sīmanta-sindūrī-kṛta-pādābja-dhūlikā
sakalāgama-sandoha-śukti-sampuṭa-mauktikā  (68)

puruṣārthapradā pūrṇā bhoginī bhuvaneśvarī
ambikā anādi-nidhanā haribrahmendra-sevitā  (69)

nārāyaṇī nādarūpā nāmarūpa-vivarjitā
hrīṃkārī hrīmatī hṛdyā heyopādeya-varjitā  (70)

rājarājārcitā rājñī ramyā rājīvalocanā
rañjanī ramaṇī rasyā raṇatkiṅkiṇi-mekhalā  (71)

ramā rākenduvadanā ratirūpā ratipriyā
rakṣākarī rākṣasaghnī rāmā ramaṇalampaṭā  (72)

kāmyā kāmakalārūpā kadamba-kusuma-priyā
kalyāṇī jagatīkandā karuṇā-rasa-sāgarā  (73)

kalāvatī kalālāpā kāntā kādambarīpriyā
varadā vāmanayanā vāruṇī-mada-vihvalā  (74)

viśvādhikā vedavedyā vindhyācala-nivāsinī
vidhātrī vedajananī viṣṇumāyā vilāsinī  (75)

kṣetrasvarūpā kṣetreśī kṣetra-kṣetrajña-pālinī
kṣayavṛddhi-vinirmuktā kṣetrapāla-samarcitā  (76)

vijayā vimalā vandyā vandāru-jana-vatsalā
vāgvādinī vāmakeśī vahnimaṇḍala-vāsinī  (77)

bhaktimat-kalpalatikā paśupāśa-vimocinī
saṃhṛtāśeṣa-pāṣaṇḍā sadācāra-pravartikā  (78)

tāpatrayāgni-santapta-samāhlādana-candrikā
taruṇī tāpasārādhyā tanumadhyā tamopahā (79)

citis-tatpada-lakṣyārthā cidekarasa-rūpiṇī
svātmānanda-lavībhūta-brahmādyānanda-santatiḥ  (80)

parā pratyakcitīrūpā paśyantī paradevatā
madhyamā vaikharīrūpā bhakta-mānasa-haṃsikā  (81)

kāmeśvara-prāṇanāḍī kṛtajñā kāmapūjitā
śṛṅgāra-rasa-sampūrṇā jayā jālandhara-sthitā  (82)

oḍyāṇapīṭha-nilayā bindu-maṇḍalavāsinī
rahoyāga-kramārādhyā rahastarpaṇa-tarpitā  (83)

sadyaḥprasādinī viśva-sākṣiṇī sākṣivarjitā
ṣaḍaṅgadevatā-yuktā ṣāḍguṇya-paripūritā  (84)

nityaklinnā nirupamā nirvāṇa-sukha-dāyinī
nityā-ṣoḍaśikā-rūpā śrīkaṇṭhārdha-śarīriṇī  (85)

prabhāvatī prabhārūpā prasiddhā parameśvarī
mūlaprakṛtir avyaktā vyaktāvyakta-svarūpiṇī  (86)

vyāpinī vividhākārā vidyāvidyā-svarūpiṇī
mahākāmeśa-nayana-kumudāhlāda-kaumudī  (87)

bhakta-hārda-tamobheda-bhānumadbhānu-santatiḥ
śivadūtī śivārādhyā śivamūrtiḥ śivaṅkarī  (88)

śivapriyā śivaparā śiṣṭeṣṭā śiṣṭapūjitā
aprameyā svaprakāśā manovācām agocarā  (89)

cicchaktiś cetanārūpā jaḍaśaktir jaḍātmikā
gāyatrī vyāhṛtiḥ sandhyā dvijabṛnda-niṣevitā  (90)

tattvāsanā tat-tvam-ayī pañca-kośāntara-sthitā
niḥsīma-mahimā nitya-yauvanā madaśālinī  (91)

madaghūrṇita-raktākṣī madapāṭala-gaṇḍabhūḥ
candana-drava-digdhāṅgī cāmpeya-kusuma-priyā  (92)

kuśalā komalākārā kurukullā kuleśvarī
kulakuṇḍālayā kaula-mārga-tatpara-sevitā  (93)

kumāra-gaṇanāthāmbā tuṣṭiḥ puṣṭir matir dhṛtiḥ
śāntiḥ svastimatī kāntir nandinī vighnanāśinī  (94)

tejovatī trinayanā lolākṣī-kāmarūpiṇī
mālinī haṃsinī mātā malayācala-vāsinī  (95)

sumukhī nalinī subhrūḥ śobhanā suranāyikā
kālakaṇṭhī kāntimatī kṣobhiṇī sūkṣmarūpiṇī  (96)

vajreśvarī vāmadevī vayovasthā-vivarjitā
siddheśvarī siddhavidyā siddhamātā yaśasvinī  (97)

viśuddhicakra-nilayā araktavarṇā trilocanā
khaṭvāṅgādi-praharaṇā vadanaika-samanvitā (98)

pāyasānnapriyā tvaksthā paśuloka-bhayaṅkarī
amṛtādi-mahāśakti-saṃvṛtā ḍākinīśvarī  (99)

anāhatābja-nilayā śyāmābhā vadanadvayā
daṃṣṭrojjvalā akṣa-mālādi-dharā rudhirasaṃsthitā  (100)

kālarātryādi-śaktyaugha-vṛtā snigdhaudanapriyā
mahāvīrendra-varadā rākiṇyambā-svarūpiṇī   (101)

maṇipūrābja-nilayā vadanatraya-saṃyutā
vajrādikāyudhopetā ḍāmaryādibhir āvṛtā   (102)

raktavarṇā māṃsaniṣṭhā guḍānna-prīta-mānasā
samastabhakta-sukhadā lākinyambā-svarūpiṇī   (103)

svādhiṣṭhānāmbuja-gatā caturvaktra-manoharā
śūlādyāyudha-sampannā pītavarṇā atigarvitā   (104)

medoniṣṭhā madhuprītā bandhinyādi-samanvitā
dadhyannāsakta-hṛdayā kākinī-rūpa-dhāriṇī   (105)

mūlādhārāmbujārūḍhā pañca-vaktrā asthi-saṃsthitā
aṅkuśādi-praharaṇā varadādi-niṣevitā   (106)

mudgaudanāsakta-cittā sākinyambā-svarūpiṇī
ājñā-cakrābja-nilayā śuklavarṇā ṣaḍānanā   (107)

majjāsaṃsthā haṃsavatī-mukhya-śakti-samanvitā
haridrānnaika-rasikā hākinī-rūpa-dhāriṇī   (108)

sahasradala-padmasthā sarva-varṇopa-śobhitā
sarvāyudhadharā śukla-saṃsthitā sarvatomukhī   (109)

sarvaudana-prītacittā yākinyambā-svarūpiṇī
svāhā svadhā amatir medhā śrutiḥ smṛtir anuttamā   (110)

puṇyakīrtiḥ puṇyalabhyā puṇyaśravaṇa-kīrtanā
pulomajārcitā bandha-mocanī barbarālakā   (111)

vimarśarūpiṇī vidyā viyadādi-jagatprasūḥ
sarvavyādhi-praśamanī sarvamṛtyu-nivāriṇī   (112)

agragaṇyā acintyarūpā kalikalmaṣa-nāśinī
kātyāyanī kālahantrī kamalākṣa-niṣevitā   (113)

tāmbūla-pūrita-mukhī dāḍimī-kusuma-prabhā
mṛgākṣī mohinī mukhyā mṛḍānī mitrarūpiṇī   (114)

nityatṛptā bhaktanidhir niyantrī nikhileśvarī
maitryādi-vāsanālabhyā mahāpralaya-sākṣiṇī   (115)

parā śaktiḥ parā niṣṭhā prajñānaghana-rūpiṇī
mādhvīpānālasā mattā mātṛkā-varṇa-rūpiṇī   (116)

mahākailāsa-nilayā mṛṇāla-mṛdu-dorlatā
mahanīyā dayāmūrtir mahāsāmrājya-śālinī   (117)

ātmavidyā mahāvidyā śrīvidyā kāmasevitā
śrī-ṣoḍaśākṣarī-vidyā trikūṭā kāmakoṭikā   (1187)

kaṭākṣa-kiṅkarī-bhūta-kamalā-koṭi-sevitā
śiraḥsthitā candranibhā bhālasth-endra-dhanuḥprabhā   (119)

hṛdayasthā raviprakhyā trikoṇāntara-dīpikā
dākṣāyaṇī daityahantrī dakṣayajña-vināśinī   (120)

darāndolita-dīrghākṣī dara-hāsojjvalan-mukhī
gurumūrtir guṇanidhir gomātā guhajanmabhūḥ   (121)

deveśī daṇḍanītisthā daharākāśa-rūpiṇī
pratipanmukhya-rākānta-tithi-maṇḍala-pūjitā   (122)

kalātmikā kalānāthā kāvyālāpa-vinodinī
sacāmara-ramā-vāṇī-savya-dakṣiṇa-sevitā   (123)

ādiśaktir ameyā ātmā paramā pāvanākṛtiḥ
anekakoṭi-brahmāṇḍa-jananī divyavigrahā   (124)

klīṃkārī kevalā guhyā kaivalya-padadāyinī
tripurā trijagadvandyā trimūrtis tridaśeśvarī  (125)

tryakṣarī divya-gandhāḍhyā sindūra-tilakāñcitā
umā śailendratanayā gaurī gandharva-sevitā   (126)

viśvagarbhā svarṇagarbhā avaradā vāgadhīśvarī
dhyānagamyā aparicchedyā jñānadā jñānavigrahā   (127)

sarvavedānta-saṃvedyā satyānanda-svarūpiṇī
lopāmudrārcitā līlā-kḷpta-brahmāṇḍa-maṇḍalā   (128)

adṛśyā dṛśyarahitā vijñātrī vedyavarjitā
yoginī yogadā yogyā yogānandā yugandharā   (129)

icchāśakti-jñānaśakti-kriyāśakti-svarūpiṇī
sarvādhārā supratiṣṭhā sadasadrūpa-dhāriṇī   (130)

aṣṭamūrtir ajājaitrī lokayātrā-vidhāyinī
ekākinī bhūmarūpā nirdvaitā dvaitavarjitā   (131)

annadā vasudā vṛddhā brahmātmaikya-svarūpiṇī
bṛhatī brāhmaṇī brāhmī brahmānandā balipriyā   (132)

bhāṣārūpā bṛhatsenā bhāvābhāva-vivarjitā
sukhārādhyā śubhakarī śobhanā sulabhā gatiḥ   (133)

rāja-rājeśvarī rājya-dāyinī rājya-vallabhā
rājatkṛpā rājapīṭha-niveśita-nijāśritā   (134)

rājyalakṣmīḥ kośanāthā caturaṅga-baleśvarī
sāmrājya-dāyinī satyasandhā sāgaramekhalā  (135)

dīkṣitā daityaśamanī sarvaloka-vaśaṅkarī
sarvārthadātrī sāvitrī saccidānanda-rūpiṇī   (136)

deśa-kālāparicchinnā sarvagā sarvamohinī
sarasvatī śāstramayī guhāmbā guhyarūpiṇī   (137)

sarvopādhi-vinirmuktā sadāśiva-pativratā
sampradāyeśvarī sādhv-ī gurumaṇḍala-rūpiṇī   (138)

kulottīrṇā bhagārādhyā māyā madhumatī mahī
gaṇāmbā guhyakārādhyā komalāṅgī gurupriyā  (139)

svatantrā sarvatantreśī dakṣiṇāmūrti-rūpiṇī
sanakādi-samārādhyā śivajñāna-pradāyinī  (140)

citkalā ānanda-kalikā premarūpā priyaṅkarī
nāmapārāyaṇa-prītā nandividyā naṭeśvarī   (141)

mithyā-jagadadhiṣṭhānā muktidā muktirūpiṇī
lāsyapriyā layakarī lajjā rambhādivanditā   (142)

bhavadāva-sudhāvṛṣṭiḥ pāpāraṇya-davānalā
daurbhāgya-tūlavātūlā jarādhvānta-raviprabhā   (143)

bhāgyābdhi-candrikā bhakta-cittakeki-ghanāghanā
rogaparvata-dambholir mṛtyudāru-kuṭhārikā  (144)

maheśvarī mahākālī mahāgrāsā mahāśanā
aparṇā caṇḍikā caṇḍamuṇḍāsura-niṣūdinī   (145)

kṣarākṣarātmikā sarva-lokeśī viśvadhāriṇī
trivargadātrī subhagā tryambakā triguṇātmikā   (146)

svargāpavargadā śuddhā japāpuṣpa-nibhākṛtiḥ
ojovatī dyutidharā yajñarūpā priyavratā   (147)

durārādhyā durādharṣā pāṭalī-kusuma-priyā
mahatī merunilayā mandāra-kusuma-priyā   (148)

vīrārādhyā virāḍrūpā virajā viśvatomukhī
pratyagrūpā parākāśā prāṇadā prāṇarūpiṇī   (149)

mārtāṇḍa bhairavārādhyā mantriṇīnyasta-rājyadhūḥ
tripureśī jayatsenā nistraiguṇyā parāparā   (150)

satya-jñānānanda-rūpā sāmarasya-parāyaṇā
kapardinī kalāmālā kāmadhuk kāmarūpiṇī   (151)

kalānidhiḥ kāvyakalā rasajñā rasaśevadhiḥ
puṣṭā purātanā pūjyā puṣkarā puṣkarekṣaṇā   (152)

paraṃjyotiḥ paraṃdhāma paramāṇuḥ parātparā
pāśahastā pāśahantrī paramantra-vibhedinī   (153)

mūrtā amūrtā anityatṛptā munimānasa-haṃsikā
satyavratā satyarūpā sarvāntaryāminī satī   (154)

brahmāṇī brahma-jananī bahurūpā budhārcitā
prasavitrī pracaṇḍā ājñā pratiṣṭhā prakaṭākṛtiḥ   (155)

prāṇeśvarī prāṇadātrī pañcāśatpīṭha-rūpiṇī
viśṛṅkhalā viviktasthā vīramātā viyatprasūḥ   (156)

mukundā muktinilayā mūlavigraha-rūpiṇī
bhāvajñā bhavarogaghnī bhavacakra-pravartinī   (157)

chandaḥsārā śāstrasārā mantrasārā talodarī
udārakīrtir uddāmavaibhavā varṇarūpiṇī   (158)

janmamṛtyu-jarātapta-janaviśrānti-dāyinī
sarvopaniṣa-dud-ghuṣṭā śāntyatīta-kalātmikā   (159)

gambhīrā gaganāntasthā garvitā gānalolupā
kalpanā-rahitā kāṣṭhā akāntā kāntārdha-vigrahā   (160)

kāryakāraṇa-nirmuktā kāmakeli-taraṅgitā
kanatkanakatā-ṭaṅkā līlā-vigraha-dhāriṇī   (161)

ajā kṣayavinirmuktā mugdhā kṣipra-prasādinī
antarmukha-samārādhyā bahirmukha-sudurlabhā   (162)

trayī trivarganilayā tristhā tripuramālinī
nirāmayā nirālambā svātmārāmā sudhāsṛtiḥ   (163)

saṃsārapaṅka-nirmagna-samuddharaṇa-paṇḍitā
yajñapriyā yajñakartrī yajamāna-svarūpiṇī   (164)

dharmādhārā dhanādhyakṣā dhanadhānya-vivardhinī
viprapriyā viprarūpā viśvabhramaṇa-kāriṇī   (165)

viśvagrāsā vidrumābhā vaiṣṇavī viṣṇurūpiṇī
ayonir yoninilayā kūṭasthā kularūpiṇī   (166)

vīragoṣṭhīpriyā vīrā naiṣkarmyā nādarūpiṇī
vijñānakalanā kalyā vidagdhā baindavāsanā   (167)

tattvādhikā tattvamayī tattvamartha-svarūpiṇī
sāmagānapriyā saumyā sadāśiva-kuṭumbinī   (168)

savyāpasavya-mārgasthā sarvāpadvinivāriṇī
svasthā svabhāvamadhurā dhīrā dhīrasamarcitā   (169)

caitanyārghya-samārādhyā caitanya-kusumapriyā
sadoditā sadātuṣṭā taruṇāditya-pāṭalā   (170)

dakṣiṇā-dakṣiṇārādhyā darasmera-mukhāmbujā
kaulinī-kevalā anarghya-kaivalya-padadāyinī   (171)

stotrapriyā stutimatī śruti-saṃstuta-vaibhavā
manasvinī mānavatī maheśī maṅgalākṛtiḥ   (172)

viśvamātā jagaddhātrī viśālākṣī virāgiṇī
pragalbhā paramodārā parāmodā manomayī   (173)

vyomakeśī vimānasthā vajriṇī vāmakeśvarī
pañcayajña-priyā pañca-preta-mañcādhiśāyinī   (174)

pañcamī pañcabhūteśī pañca-saṃkhyopacāriṇī
śāśvatī śāśvataiśvaryā śarmadā śambhumohinī   (175)

dharā dharasutā dhanyā dharmiṇī dharmavardhinī
lokātītā guṇātītā sarvātītā śamātmikā   (176)

bandhūka-kusumaprakhyā bālā līlāvinodinī
sumaṅgalī sukhakarī suveṣāḍhyā suvāsinī  (177)

suvāsinyarcana-prītā āśobhanā śuddhamānasā
bindu-tarpaṇa-santuṣṭā pūrvajā tripurāmbikā  (178)

daśamudrā-samārādhyā tripurāśrī-vaśaṅkarī
jñānamudrā jñānagamyā jñānajñeya-svarūpiṇī   (179)

yonimudrā trikhaṇḍeśī triguṇ-āmbā trikoṇagā
anaghā adbhuta-cāritrā vāñchitārtha-pradāyinī   (180)

abhyāsātiśaya-jñātā ṣaḍadhvātīta-rūpiṇī
avyāja-karuṇā-mūrtir ajñāna-dhvānta-dīpikā   (181)

ābāla-gopa-viditā sarvānullaṅghya-śāsanā
śrīcakrarāja-nilayā śrīmat-tripurasundarī   (182)

śrīśivā śiva-śaktyaikya-rūpiṇī lalitāmbikā
evaṃ śrīlalitā devyā nām nāṃ sāhasrakaṃ jaguḥ 

iti śrī brahmāṇḍa purāṇe uttarakhaṇḍe śrī hayagrīvāgastyasaṃvāde
śrīlalitā sahasranāma stotra kathanaṃ sampūrṇam

Comments

Popular posts from this blog

Sankalpam for daily puja with daily updates

Sankalpam for any puja Contents in this Page P.R.Ramachander ● Sankalpam for Today     ● Importance of Sankalpam ● Meaning of Sankalpam; ● Year ● Ayanam ● Rithu (Seasons) ● Mase ● Pakshe ● Thithi ● Day ● Nakshatra ● Das Dik Palakas ● How to add personal details   Other Blogs Shannavati Tarpanam SAMSKRITAM (PRAVESHA) Ganesha Tuesday Vratham Amavasya & Purnima effects Festival & Vratham Dates Thai Pūsam Navaratri Audio slokas for parayana Ganesha Chathurti Benefits of chanting/reciting Amavasya Tharpanam Masa Sankramanam Arudra Darisanam Skanda Sashti Vrathan Skanda Sashti Parayanam Preparation for Puja Vaikasi Vishakam Akshaya Tritiya Rama Navami Tamil New Year(Puthandu and Vishu) Karadiyan Nombu Pournami Festivals How I do Santoshi Ma Vrat Puja How I do Puja on Sunday How I do Puja on Monday How I do Puja on Tuesday How I do Puja on Wednesday How I do Puja on Thursday How I do Puja on Fri

Amavasya Tharpanam

CHITTIRAI AMAVASYA THARPANAM 7-5-2024 TUESDAY FOR ALL VEDAMS INCLUDED. ACHAMANEEYAM (Achamya) (Wear the pavitram on right hand ring finger/ 2 small Dharbha as Asanam under the legs 2 small Dharbha between the Pavitram)     OM Shuklam Bharadharam Vishnum Sasivarnam Chaturbhujam Prasannavadhanam Dyayeth Sarvavignopa Shanthaye. Om Bhoohu,Om Bhuvaha, Om Suvaha, Om Mahaha, Om Janaha, OmThapaha, Ougum Satyam.Om Thatsavithurvarenyam Bhargodevasaya Dheemahi  Dhiyoyona Prachodayath,OmĀpo Jyothirasomrutham Brahma Bhurbuvasuvarom.     Om Om Om. SANKALPAM Mamopattha Samastha Durithakshayadhwara Sri Parameshwara Preethyartham. Thadeva Lagnam Sudhinam Thadeva Tharabalam Chandrabalam Thadeva Vidhyabalam Daivabalam Thadeva Sri Laxmipathe he Agriyugam Smarami. Apavithraha Pavithrova Sarva Vastham Gathopiva Yasmareth Pundarikaksham, Sabhahya Abhyanthara Suchihi, Manasam Vachikam Papam Karmana Samuparjitham  Sri Rama  Smaranenaiva Vyapohathi Nasamsayaha Sri Rama Rama Rama Thithir Vishn

Days of a Week

DAYS OF A WEEK Sunday Bhanu Vasara Monday Indu / Soma Vasara Tuesday Bhowma Vasara Wednesday Bhudha/Soumya Vasara Thursday Guru Vasara Friday Shukra / Brugu Vasara Saturday Sthira Vasara