Skip to main content

Total Pageviews

Vishnu Sahasranamam


śrīviṣṇusahasranāmastotram

Śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam |
prasannavadanaṃ dhyāyet sarvavighnopa´sāntaye ‖1‖

yasya dviradavaktrādyāḥ pārisadyāḥ paraśśatam |
vighnaṃ nighnanti satataṃ viśvaksenaṃ tamāśraye ‖2‖

vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautramakalmaṣam |
parāśarātmajaṃ vande śukatātam.taponidhim ‖3‖

vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇave |
namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ ‖4‖

avikārāya śuddhāya nityāya paramātmane |
sadaikarūparūpāya viṣṇave sarvajiṣṇave ‖5‖

yasya smaraṇa mātreṇa janmasaṃsārabandhanāt |
vimucyate namastasmai viṣṇave prabhaviṣṇave ‖6‖

om namo viṣṇave prabhaviṣṇave ‖
śrīvaiśampāyana uvāca —

śrutvā dharmānaśeṣeṇa pāvanāni ca sarvaśaḥ |
yudhiṣṭhiraḥ śāntanavaṃ punarevābhyabhāṣata ‖1‖

yudhiṣṭhira uvāca —

kimekaṃ daivataṃ loke kiṃ vā’pyekaṃ parāyaṇam |
stuvantaḥ kaṃ kamarcantaḥ prāpnuyurmānavāḥ śubham ‖2‖

ko dharmaḥ sarvadharmāṇāṃ bhavataḥ paramo mataḥ |
kiṃ japan mucyate janturjanmasaṃsārabandhanāt ‖3‖

Śrībhīṣma uvāca —
jagatprabhuṃ devadevamanantaṃ puruṣottamam |
stuvannāmasahasreṇa puruṣaḥ satatotthitaḥ ‖4‖

tameva cārcayannityaṃ bhaktyā puruṣamavyayam |
dhyāyan stuvannamasyaṃśca yajamānastameva ca ‖5‖

anādinidhanaṃ viṣṇuṃ sarvalokamaheśvaram |
lokādhyakṣaṃ stuvannityaṃ sarvaduḥkhātigo bhavet ‖6‖

brahmaṇyaṃ sarvadharmajñaṃ lokānāṃ kīrtivardhanam |
lokanāthaṃ mahadbhūtaṃ sarvabhūtabhavodbhavam ‖7‖

eṣa me sarvadharmāṇāṃ dharmo’dhikatamo mataḥ |
yadbhaktyā puṇḍarīkākṣaṃ stavairarcennaraḥ sadā ‖8‖

paramaṃ yo mahattejaḥ paramaṃ yo mahattapaḥ |
paramaṃ yo mahadbrahma paramaṃ yaḥ parāyaṇam ‖9‖

pavitrāṇāṃ pavitraṃ yo maṅgalānāṃ ca maṅgaḻam |
daivataṃ daivatānāṃ ca bhūtānāaṃ yo’vyayaḥ pitā ‖10‖

yataḥ sarvāṇi bhūtāni bhavantyādiyugāgame |
yasmimśca pralayaṃ yānti punareva yugakṣaye ‖11‖

tasya lokapradhānasya jagannāthasya bhūpate |
viṣṇornāmasahasraṃ me śṛṇu pāpabhayāpaham ‖12‖

yāni namāni gauṇāni vikhyātāni mahātmanaḥ |
ṛṣibhiḥ parigītāni tāni vakṣyāmi bhūtaye ‖13‖

rsirnāmasahasrasya vedavyāso mahā muniḥ |
chando’nuṣṭup tathā devo bhagavān devakīsutaḥ ‖14‖

amṛtāṃśūdbhavo bījaṃ śaktirdevakinandanaḥ |
trisāmā hṛdayaṃ tasya śāntyarthe viniyujyate ‖15‖

viṣṇuṃ jiṣṇuṃ mahāviṣṇuṃ prabhaviṣṇuṃ maheśvaram |
anekarūpadaityāntaṃ namāmi puruṣottamam ‖16‖

asya śrīviṣṇordivyasahasranāmastotramahāmantrasya |
śrīvedavyāso bhagavān ṛṣiḥ |
anuṣṭup chandaḥ |
śrīmahāviṣṇuḥ paramātmā ṣrīmannārāyaṇo devatā |
amrtāmśūdbhavo bhānuriti bījam |
devakīnandanaḥ sraṣṭeti ṣaktiḥ |
udbhavaḥ kṣobhaṇo deva iti paramo mantraḥ |
śaṅkhabhṛnnandakī cakrīti kīlakam |
śārṅgadhanvā gadādhara ityastram |
rathāṅgapāṇirakṣobhya iti netram |
trisāmā sāmagaḥ sāmeti kavacam |
ānandaṃ parabrahmeti yoniḥ |
ṛtuḥ sudarśanaḥ kāla iti digbandhaḥ |
śrīviśvarūpa iti dhyānam |
śrīmahāviṣṇu prītyarthe śrīsahasranāma jape viniyogaḥ |

dhyānam

kṣīrodanvatpradeśe śucimaṇivilasatsaikater mauktikānāṃ
mālākḷptāsanasthaḥ sphaṭikamaṇinibhair mauktikairmaṇḍitāṅgaḥ |
śubhrairabhrai radabhrairupariviracitairmuktapīyūṣavarṣaiḥ ānandī naḥ punīyādarinalinagadāśaṅkhapānirmukundaḥ ‖

bhūḥ pādau yasya nābhirviyadasuranilaścandrasūryau ca netre
karṇāvāśāḥ śiro dyaurmukhamapi dahano yasya vāsteyamabdhiḥ |

antaḥsthaṃ yasya viśvaṃ suranarakhagagobhogigandharvadaityaiḥ
citraṃ raṃramyate taṃ tribhuvanavapuṣaṃ viṣṇumīśaṃ namāmi ‖

oṃ namo bhagavate vāsudevāya |

śāntākāraṃ bhujagaśayanaṃ padmanābhaṃ sureśaṃ
viśvādhāraṃ gaganasadṛśaṃ meghavarṇaṃ śubhāṅgam |
lakṣmīkāntaṃ kamalanayanaṃ yogihṛddhyānagamyaṃ
vande viṣṇum bhavabhayaharaṃ sarvalokaikanātham ‖

meghaśyāmaṃ pītakauśeyavāsaṃ śrīvatsānkaṃ kaustubhodbhāsitāṅgam |
puṇyopetaṃ pundarīkāyatākṣaṃ viṣṇum vande sarvalokaikanātham ‖

namaḥ samastabhūtānāmādibhūtāya bhūbhṛte |
anekarūparūpāya viṣṇave prabhaviṣṇave ‖

saśaṅkhacakraṃ sakirīṭakuṇḍalaṃ sapītavastraṃ sarasīruhekṣaṇam |
sahāravaksahsthalaśobhikaustubham namāmi viṣṇuṃ śirasā caturbhujam ‖

chāyāyāṃ pārijātasya hemasiṃhāsanopari |
āsīnamambudaśyāmamāyatākṣamalaṅkṛtam ‖

candrānanaṃ caturbāhuṃ śrīvatsāṅkitavakṣasam |
rukmiṇīsatyabhāmābhyāṃ sahitaṃ kṛṇṣṇamāśraye ‖

nāmasahasraprārambhaḥ

Om viśvaṃ viṣṇurvaṣaṭkāro bhūtabhavyabhavatprabhuḥ |
bhūtakṛd bhūtabhṛdbhāvo bhūtātmā bhūtabhāvanaḥ ‖1‖

pūtātmā paramātmā ca muktānāṃ paramā gatiḥ |
avyayaḥ puruṣaḥ sākṣī kṣetrajño'kṣara eva ca ‖2‖

yogo yogavidāṃ netā pradhānapuruṣeśvaraḥ |
nārasiṃhavapuḥ śrīmān keśavaḥ puruṣottamaḥ ‖3‖

sarvaḥ śarvaḥ śivaḥ sthānurbhūtādirnidhiravyayaḥ |
saṃbhavo bhāvano bhartā prabhavaḥ prabhurīśvaraḥ ‖4‖

svayaṃbhūḥ śambhurādityaḥ puṣkarākṣo mahāsvanaḥ |
anādinidhano dhātā vidhātā dhāturuttamaḥ ‖5‖

aprameyo hṛṣīkeśaḥ padmanābho’maraprabhuḥ |
viśvakarmā manustvaṣṭā sthaviṣṭhaḥ sthaviro dhruvaḥ ‖6‖

agrāhyaḥ śāśvataḥ kṛṣṇo lohitākṣaḥ pratardanaḥ |
prabhūta strikakuddhāma pavitraṃ maṅgalaṃ param ‖7‖

īśānaḥ prāṇadaḥ prāṇo jyeṣṭhaḥ śreṣṭhaḥ prajāpatiḥ |
hiraṇyagarbho bhūgarbho mādhavo madhusūdanaḥ ‖8‖

īśvaro vikramī dhanvī medhāvī vikramaḥ kramaḥ |
anuttamo durādharṣaḥ kṛtajñaḥ kṛtirātmavān ‖9‖

sureśaḥ śaraṇaṃ śarma viśvaretāḥ prajābhavaḥ |
ahassaṃvatsaro vyālaḥ pratyayaḥ sarvadarśanaḥ ‖10‖

ajassarveśvaraḥ siddhaḥ siddhiḥ sarvādiracyutaḥ |
vṛṣākapirameyātmā sarvayogavinisṣrtaḥ ‖11‖

vasurvasumanāssatyaḥ samātmā sammitaḥ samaḥ |
amoghaḥ puṇḍarīkākṣo vṛṣakarmā vṛṣākṛtiḥ ‖12‖

rudro bahuśirā babhrur viśvayoniśśuciśravāḥ |
aṃrtaśśāśvata sthāṇur varāroho mahātapāḥ ‖13‖

sarvagaḥ sarvavidbhānuḥ viṣvakseno janārdanaḥ |
vedo vedavidavyaṅgo vedāṅgo vedavitkaviḥ ‖14‖

lokādhyakṣassurādhyakṣo dharmādhyakṣaḥ kṛtākṛtaḥ |
caturātmā caturvyūhaś catur daṃṣṭraś caturbhujaḥ ‖15‖

bhrājiṣṇur bhojanaṃ bhoktā sahiṣṇur jagadādijaḥ |
anagho vijayo jetā viśvayoniḥ punarvasuḥ ‖16‖

upendro vāmanah prāmśuḥ amoghaḥ śucirūrjitaḥ |
atīndrassaṅgrahas sargo dhṛtātmā niyamo yamaḥ ‖17‖

vedyo vaidyaḥ sadāyogī vīrahā mādhavo madhuḥ |
atīndriyo mahāmāyo mahotsāho mahābalaḥ ‖18‖

mahābuddhir mahāvīryo mahāśaktir mahādyutiḥ |
anirdeśyavapuḥ śrīmān ameyātmā mahādridhṛt ‖19‖

mahesvāso mahībhartā śrīnivāsassatāṃ gatiḥ |
aniruddhaḥ surānando govindo govidāṃ patiḥ ‖20‖

marīcirdamano hamsaḥ suparṇo bhujagottamaḥ |
hiraṇyanābhassutapāḥ padmanābhaḥ prajāpatiḥ ‖21‖

aṃrtyussarvadṛk siṃhaḥ sandhātā sandhimān sthiraḥ |
ajo durmarṣaṇaśśāstā viśrutātmā surārihā ‖22‖

gururgurutamo dhāma satyassatyaparākramaḥ |
nimiṣo’nimiṣassragvī vācaspati rudāradhīḥ ‖23‖

agraṇīrgrāmaṇīḥ śrīmān nyāyo netā samīraṇaḥ |
sahasramūrdhā viśvātmā sahasrākṣaḥ sahasrapāt ‖24‖

āvartano nivṛttātmā saṃvṛtas saṃpramardanaḥ |
ahassaṃvartako vahniranilo dharaṇīdharaḥ ‖25‖

suprasādaḥ prasannātmā viśvadhṛg viśvabhugvibhuḥ |
satkartā satkṛtassādhur jahnurnārāyaṇo naraḥ ‖26‖

asaṅkhyeyo’prameyātmā viśiṣṭaśśiṣṭakṛcchuciḥ |
siddhārthassiddhasaṅkalpaḥ siddhidassiddhisādhanaḥ ‖27‖

vṛṣāhī vṛṣabho viṣṇuḥ vṛṣaparvā vṛṣodaraḥ |
vardhano vardhamānaśca viviktaḥ śrutisāgaraḥ ‖28‖

subhujo durdharo vāgmī mahendro vasudo vasuḥ |
naikarūpo bṛhadrūpaḥ śipiviṣṭah prakāśanaḥ ‖29‖

ojastejo dyutidharaḥ prakāśātmā pratāpanaḥ |
ṛddhasspaṣṭākṣaro mantraḥ candrāṃśurbhāskaradyutiḥ ‖30‖

aṃrtāṃśūdbhavo bhānuḥ śaśabindussureśvaraḥ |
auṣadhaṃ jagatassetuḥ satyadharmaparākramaḥ ‖31‖

bhūtabhavyabhavannāthaḥ pavanaḥ pāvano’nalaḥ |
kāmahā kāmakṇtkāntaḥ kāmaḥ kāmapradaḥ prabhuḥ ‖32‖

yugādikṛdyugāvarto naikamāyo mahāśanaḥ |
adṛśyo vyaktarūpaśca sahasrajidanantajit ‖33‖

iṣṭo’viśiṣṭaśśiṣṭeṣṭaḥ śikhaṇḍī nahuṣo vṛṣaḥ |
krodhahā krodhakṛtkartā viśvabāhurmahīdharaḥ ‖34‖

acyutaḥ prathitaḥ prāṇaḥ prāṇado vāsavānujaḥ |
apānnidhi radhiṣṭhānam apramattaḥ pratiṣṭhitaḥ ‖35‖

skandasskandadharo dhuryo varado vāyuvāhanaḥ |
vāsudevo bṛhadbhānur ādidevaḥ purandaraḥ ‖36‖

aśokas tāraṇastāraḥ śūraḥ śaurir janeśvaraḥ |
anukūlaḥ śatāvartaḥ padmī padma nibhekṣaṇaḥ ‖37‖

padmanābho’ravindākṣaḥ padmagarbhaḥ śarīrabhṛt |
maharddhirṛddho vṛddhātmā mahākṣo garuḍadhvajaḥ ‖38‖

atulaḥ śarabho bhīmaḥ samayajño havirhariḥ |
sarvalakṣaṇa lakṣaṇyo lakṣmīvān samitiñjayaḥ ‖39‖

vikṣaro rohito mārgo heturdāmodaraḥ sahaḥ |
mahīdharo mahābhāgo vegavānamitāśanaḥ ‖40‖

udbhavaḥ kṣobhaṇo devaḥ śrīgarbhaḥ parameśvaraḥ |
karaṇaṃ kāraṇaṃ kartā vikartā gahano guhaḥ ‖41‖

vyavasāyo vyavasthānaḥ saṃsthānaḥ sthānado dhruvaḥ |
pararddhiḥ paramaspaṣṭaḥ tuṣṭaḥ puṣṭaḥ śubhekṣaṇaḥ ‖42‖

rāmo virāmo virajo mārgo neyo nayo'nayaḥ |
vīraśśaktimatāṃ śreṣṭho dharmo dharmaviduttamaḥ ‖43‖

vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pṛthuḥ |
hiraṇyagarbhaśśatrughno vyāpto vāyuradhokṣajaḥ ‖44‖

ṛtussudarśanaḥ kālaḥ parameṣṭhī parigrahaḥ |
ugrassaṃvatsaro dakṣo viśrāmo viśvadakṣiṇaḥ ‖45‖

vistāraḥ sthāvarasthāṇuḥ pramāṇaṃ bījamavyayam |
artho’nartho mahākośo mahābhogo mahādhanaḥ ‖46‖

anirviṇṇaḥ sthaviṣṭho bhūrdharmayūpo mahāmakhaḥ |
nakṣatranemirnakṣatrī kṣamaḥ kṣāmassamīhanaḥ ‖47‖

yajña ijyo mahejyaśca kratussatraṃ satāṅgatiḥ |
sarvadarśī vimuktātmā sarvajño jñānamuttamam ‖48‖

suvrataḥ sumukhassūkṣmaḥ sughoṣaḥ sukhadaḥ suhṛt |
manoharo jitakrodho vīrabāhurvidāraṇaḥ ‖49‖

svāpanassvavaśo vyāpī naikātmā naikakarmakṛt |
vatsaro vatsalo vatsī ratnagarbho dhaneśvaraḥ ‖50‖

dharmagubdharmakṛddharmī sadakṣaramasatkṣaram |
avijñātā sahasrāṃśuḥ vidhātā kṛtalakṣaṇaḥ ‖51‖

gabhastinemissattvasthassiṃho bhūtamaheśvaraḥ |
ādidevo mahādevo deveśo devabhṛdguruḥ ‖52‖

uttaro gopatirgoptā jñānagamyaḥ purātanaḥ |
śarīrabhūtabhṛdbhoktā kapīndro bhūridakṣiṇaḥ ‖53‖

somapo’ṃṛtapaḥ somaḥ purujit purusattamaḥ |
vinayo jayaḥ satyasandho dāśārhaḥ sātvatāṃ patiḥ ‖54‖

jīvo vinayitā sākṣī mukundo’mitavikramaḥ |
ambhonidhiranantātmā mahodadhiśayo’ntakaḥ ‖55‖

ajo mahārhaḥ svābhāvyo jitāmitraḥ pramodanaḥ |
ānando nandano nandaḥ satyadharmā trivikramaḥ ‖56‖

maharṣiḥ kapilācāryaḥ kṛtajño medinīpatiḥ |
tripadastridaśādhyakṣo mahāśṛṅgaḥ kṛtāntakṛt ‖57‖

mahāvarāho govindaḥ suṣeṇaḥ kanakāṅgadī |
guhyo gabhīro gahano guptaścakragadādharaḥ ‖58‖

vedhāḥ svāṅgo 'jitaḥ kṛṇṣṇo dṛḍhaḥ saṅkarṣaṇo’cyutaḥ |
varuṇo vāruṇo vṛkṣaḥ puṣkarākṣo mahāmanāḥ ‖59‖

bhagavān bhagahā nandī vanamālī halāyudhaḥ |
ādityo jyotirādityaḥ sahiṣṇurgatisattamaḥ ‖60‖

sudhanvā khaṇḍaparaśur dāruṇo draviṇapradaḥ |
divispṛk sarvadṛg vyāso vācaspati rayonijaḥ ‖61‖

trisāmā sāmagaḥ sāma nirvāṇaṃ bheṣajaṃ bhiṣak |
sannyāsakṇc chamaḥ śānto niṣṭhā śāntiḥ parāyaṇam ‖62‖

śubhāṅgaḥ śāntidaḥ sraṣṭā kumudaḥ kuvaleśayaḥ |
gohito gopatirgoptā vṛṣabhākso vṛṣapriyaḥ ‖63‖

anivartī nivṛttātmā saṅkseptā kṣemakṛcchivaḥ |
śrīvatsavakṣ āḥ śrīvāsaḥ śrīpatiḥ śrīmatāṃ varaḥ ‖64‖

śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ |
śrīdharaḥ śrīkaraḥ śreyaḥ śrīmān lokatrayāśrayaḥ ‖65‖

svakṣaḥ svaṅgaḥ śatānando nandirjyotirgaṇeśvaraḥ |
vijitātmā vidheyātmā satkīrtiśchinnasaṃ śayaḥ ‖66‖

udīrṇaḥ sarvataścakṣu ranīśaḥ śāśvatasthiraḥ |
bhūśayo bhūṣaṇo bhūtiraśokaḥ śokanāśanaḥ ‖67‖

arciṣmānarcitaḥ kumbho viśuddhātmā viśodhanaḥ |
aniruddho'pratirathaḥ pradyumno’mitavikramaḥ ‖68‖

kālaneminihā vīra śauriḥ śūraḥ śūrajaneśvaraḥ |
trilokātmā trilokeśaḥ keśavaḥ keśihā hariḥ ‖69‖

kāmadevaḥ kāmapālaḥ kāmī kāntaḥ kṛtāgamaḥ |
anirdeśyavapur viṣṇuḥ vīro’nanto dhananjayaḥ ‖70‖

brahmaṇyo brahmakṛdbrahmā brahma brahmavivardhanaḥ |
brahmavidbrāhmaṇo brahmī brahmajño brāhmanapriyaḥ ‖71‖

mahākramo mahākarmā mahātejā mahoragaḥ |
mahākratur mahāyajvā mahāyajño mahāhaviḥ ‖72‖

stavyaḥ stavapriyaḥ stotraṃ stutaḥ stotā raṇapriyaḥ
pūrṇaḥ pūrayitā puṇyaḥ puṇya kīrtiranāmayaḥ ‖73‖

manojavas tīrthakaro vasuretā vasupradaḥ |
vasuprado vāsudevo vasurvasumanā haviḥ ‖74‖

sadgatiḥ satkrtiḥ sattā sadbhūtiḥ satparāyaṇaḥ |
śūraseno yaduśreṣṭhaḥ sannivāsaḥ suyāmunaḥ ‖75‖

bhūtāvāso vāsudevaḥ sarvāsunilayo’nalaḥ |
darpahā darpado’dṛpto durdharo’thāparājitaḥ ‖76‖

viśvamūrtir mahāmūrtiḥ dīptamūrtiramūrtimān |
anekamūrtiravyaktaḥ śatamūrtiḥ śatānanaḥ ‖77‖

eko naikaḥ savaḥ kaḥ kiṃ yattatpadamanuttamam |
lokabandhurlokanātho mādhavo bhaktavatsalaḥ ‖78‖

suvarṇavarṇo hemāṅgo varāṅgaścandanāṅ gadī |
vīrahā viṣamaḥ śūnyo ghṛtāśīracalaś calaḥ ‖79‖

amānī mānado mānyo lokasvāmī trilokadhṛt |
sumedhā medhajo dhanyaḥ satyamedhā dharādharaḥ ‖80‖

tejo vṛṣo dyutidharaḥ sarvaśastrabhṛtāṃ varaḥ |
pragraho nigraho vyagro naika´ṣrṅgo gadāgrajaḥ ‖81‖

caturmūrtiś caturbāhuścaturvyūhaś caturgatiḥ |
caturātmā caturbhāvaś caturveda videkapāt ‖82‖

samāvarto nivṛttātmā durjayo duratikramaḥ |
durlabho durgamo durgo durāvāso durārihā ‖83‖

śubhāṅgo lokasāraṅgaḥ sutantustantuvardhanaḥ |
indrakarmā mahākarmā kṛtakarmā kṛtāgamaḥ ‖84‖

udbhavaḥ sundaraḥ sundo ratnanābhaḥ sulocanaḥ |
arko vājasaniḥ śṛṅgī jayantah sarvavijjayī ‖85‖

suvarṇabindu rakṣobhyaḥ sarva vāgīśvareśvaraḥ |
mahāhṛdo mahāgarto mahābhūto mahānidhiḥ ‖86‖

kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvano’nilaḥ |
aṃṛtāśo’mṛtavapuḥ sarvajñaḥ sarvatomukhaḥ ‖87‖

sulabhaḥ suvrataḥ siddhaḥ śatrujicchatrutāpanaḥ |
nyagrodhodumbaro’śvatthaḥ cāṇ ūrāndhraniṣūdanaḥ ‖88‖

sahasrārciḥ saptajihvaḥ saptaidhāḥ saptavāhanaḥ |
amūrtiranagho’cintyo bhayakṛd bhayanāśanaḥ ‖89‖

aṇur brhatkṛśaḥ sthūlo guṇabhrn nirguṇo mahān |
adhṛtaḥ svadhṛtaḥ svāsyaḥ prāgvaṃśo vaṃśavardhanaḥ ‖90‖

bhārabhṛtkathito yogī yogīśaḥ sarvakāmadaḥ |
āśramaḥ śramaṇ ḥ kṣāmaḥ suparṇo vāyuvāhanaḥ ‖91‖

dhanurdharo dhanurvedo daṇḍo damayitā’damaḥ |
aparājitaḥ sarvasaho niyantā niyamo yamaḥ ‖92‖

sattvavān sāttvikaḥ satyaḥ satyadharmaparāyaṇaḥ |
abhiprāyaḥ priyārho’rhaḥ priyakṛtprītivardhanaḥ ‖93‖

vihāyasagatirjyotiḥ surucirhutabhugvibhuḥ |
ravirvirocanaḥ sūryaḥ savitā ravilocanaḥ ‖94‖

ananta hutabhugbhoktā sukhado naikado’grajaḥ |
anirviṇṇ aḥ sadāmarṣī lokādhiṣṭhāna madbhutaḥ ‖95‖

sanātsanātanatamaḥ kapilaḥ kapiravyayaḥ |
svastidaḥ svastikṛtsvasti svastibhuksvastidakṣiṇaḥ ‖96‖

araudraḥ kuṇḍalī cakrī vikramyūrjitaśāsanaḥ |
śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarīkaraḥ ‖97‖

akrūrah peśalo dakso dakṣiṇaḥ kṣamiṇāṃ varaḥ |
vidvattamo vītabhayaḥ puṇyaśravaṇakīrtanaḥ ‖98‖

uttāraṇo duṣkṛtihā puṇyo duḥsvapnanāśanah |
vīrahā rakṣaṇaḥ santo jīvanaḥ paryavasthitaḥ ‖99‖

anantarūpo’nantaśrīr jita manyur bhayāpahaḥ |
caturasro gabhīrātmā vidiśo vyādiśo diśaḥ ‖100‖

anādir bhūrbhuvo lakṣmīḥ suvīro rucirāṅgadaḥ |
janano janajanmādiḥ bhīmo bhīmaparākramaḥ ‖101‖

ādhāranilayo dhātā puṣpahāsaḥ prajāgaraḥ |
ūrdhvagaḥ satpathācāraḥ prāṇadaḥ praṇavaḥ paṇaḥ ‖102‖

pramāṇaṃ prāṇanilayaḥ prāṇadhṛtprāṇajīvanaḥ |
tattvaṃ tattvavidekātmā janmamṛtyujarātigaḥ ‖103‖

bhūrbhuvaḥ svastarustāraḥ savitā prapitāmahaḥ |
yajño yajñapatiryajvā yajñāṅgo yajñavāhanaḥ ‖104‖

yajñabhṛdyajñakṛdyajñī yajñabhugyajñasādhanaḥ |
yajñāntakṛd yajñaguhyam annamannāda eva ca ‖105‖

ātmayoniḥ svayaṃjāto vaikhānaḥ sāmagāyanaḥ |
devakīnandanaḥ sraṣṭā kṣitīśaḥ pāpanāśanaḥ ‖106‖

śaṅkhabhrnnandakī cakrī śārṅgadhanvā gadādharah |
rathāṅgapāni raksobhyah sarva praharanāyudhah ‖107‖
śrī sarva praharanāyudha om nama iti

vanamālī gadī śārṅ gī śaṅ khī cakrī ca nandakī |
śrīmān nārāyano visnurvāsudevo’bhiraksatu ‖108‖

śrīvāsudevo’bhirakṣatu oṃ nama iti ‖
phalaśrutiślokaḥ

itīdaṃ kīrtanīyasya keśavasya mahātmanaḥ |
nāmnāṃ sahasraṃ divyānām aśeṣeṇa prakīrtitam ‖1‖

ya idaṃ ´ṣrṇuyānnityaṃ yaścāpi parikīrtayet |
nāśubhaṃ prāpnuyāt kiñcit so’mutreha ca mānavaḥ ‖2‖

vedāntago brāhmaṇaḥ syāt kṣatriyo vijayī bhavet |
vaiśyo dhanasamṛddhaḥ syāc chūdraḥ sukhamavāpnuyāt ‖3‖

dharmārthī prāpnuyād dharmam arthārthī cārthamāpnuyāt |
kāmānavāpnuyāt kāmī prajārthī cāpnuyāt prajāḥ ‖4‖

bhaktimān yaḥ sadotthāya śucis tadgatamānasaḥ |
sahasraṃ vāsudevasya nāmnāmetat prakīrtayet ‖5‖

yaśaḥ prāpnoti vipulaṃ jñāti prādhānyameva ca |
acalāṃ śriyamāpnoti śreyaḥ prāpnotyanuttamam ‖6‖

na bhayaṃ kvacidāpnoti vīryaṃ tejaśca vindati |
bhavatyarogo dyutimān bala rūpa guṇānvitaḥ ‖7‖

rogārto mucyate rogād baddho mucyeta bandhanāt |
bhayān mucyeta bhītastu mucyetāpanna āpadaḥ ‖8‖

durgāṇyatitarat yāśu puruṣaḥ puruṣottamam |
stuvannāmasahasreṇa nityaṃ bhakti samanvitaḥ ‖9‖

vāsudevāśrayo martyo vāsudeva parāyaṇaḥ |
sarva pāpa viśuddhātmā yāti brahma sanātanam ‖10‖

na vāsudevabhaktānām aśubhaṃ vidyate kvacit |
janma mṛtyu jarā vyādhi bhayaṃ naivopajāyate ‖11‖

imaṃ stavamadhīyānaḥ śraddhā bhaktisamanvitaḥ |
yujyetātmabsukhakṣānti śrīdhṇti sṃrtikīrtibhiḥ ‖12‖

na krodho na ca mātsaryaṃ na lobho nāśubhā matiḥ |
bhavanti kṛtapuṇyānāṃ bhaktānāṃ puruṣottame ‖13‖

dyauḥ sacandrārka nakṣatrā khaṃ diśo bhūrmahodadhiḥ |
vāsudevasya vīryeṇa vidhṛtāni mahātmanaḥ ‖14‖

sasurāsura gandharvaṃ sayakṣoraga rākṣasam |
jagadvaśe vartatedaṃ krṣṇasya sacarācaram ‖15‖

indriyāṇi mano buddhiḥ sattvaṃ tejo balaṃdhṛtiḥ |
vāsudevātmakānyāhuh kṣetram ksetrajña eva ca ‖16‖

sarvāgamānāmācāraḥ prathamaṃ parikalpitaḥ |
ācāraprathamo dharmo dharmasya prabhuracyutaḥ ‖17‖

ṛṣayaḥ pitaro devā mahābhūtāni dhātavaḥ |
jaṅgamājaṅgamaṃ cedaṃ jagan nārāyaṇodbhavam ‖18‖

yogo jñānaṃ tathā sāṅkhyaṃ vidyāḥ śilpādikarma ca |
vedāh śāstrāni vijñānam etatsarvaṃ janārdanāt ‖19‖

eko viṣṇurmahadbhūtaṃ pṛthag bhūtānyanekaśaḥ |
trīn lokān vyāpya bhūtātmā bhuṅkte viśvabhugavyayaḥ ‖20‖

imaṃ stavaṃ bhagavato viṣṇorvyāsena kīrtitam |
paṭhedya icchet puruṣaḥ śreyaḥ prāptuṃ sukhāni ca ‖21‖

viśveśvaramajaṃ devaṃ jagataḥ prabhavāpyayam |
bhajanti ye puṣkarākṣaṃ na te yānti parābhavam ‖22‖
na te yānti parābhavam oṃ nama iti |

arjuna uvāca —
padmapatraviśālākṣa padmanābha surottama |
bhaktānāmanuraktānāṃ trātā bhava janārdana ‖1‖

śrībhagavānuvāca —

yo mām nāmasahasreṇa stotumicchati pāndava |
soha’mekena ślokena stuta eva na saṃśayaḥ ‖2‖
stuta eva na saṃśaya oṃ nama iti ‖

vyāsa uvāca —

vāsanād vāsudevasya vāsitaṃ te bhuvattrayam |
sarvabhūta nivāso’si vāsudeva namo’stu te ‖3‖
śrīvāsudeva namo’stu ta oṃ nama iti

pārvatyuvāca —
kenopāyena laghunā viṣṇornāmasahasrakam |
pathyate paṇḍitairnityaṃ śrotumicchāmyahaṃ prabho ‖4‖

īśvara uvāca —
śrīrāma rāma rāmeti rame rāme manorame |
sahasranāmatattulyaṃ rāmanāma varānane ‖5‖
śrīrāmanāma varānana oṃ nama iti ‖

brahmovāca — namo’stvanantāya sahasramūrtaye sahasrapādākṣiśirorubāhave |
sahasranāmne puruṣāya śāśvatē sahasrakoṭīyugadhāriṇē namaḥ ‖6‖
sahasrakoṭīyugadhāriṇa oṃ nama iti ‖

sañjaya uvāca —
yatra yogeśvaraḥ kṇṣṇo yatra pārtho dhanurdharaḥ |
tatra śrīrvijayo bhūtirdhruvā nītirmatirmama ‖7‖

śrībhagavānuvāca —
ananyāścintayanto māṃ ye janāḥ paryupāsate |
teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham ‖8‖

paritrāṇāya sādhūnāṃināśāya ca duṣkṛtām |
dharmasaṃsthāpanārthāya saṃbhavāmi yuge yuge ‖9‖

ārtā viṣaṇṇāḥ śithilāśca bhītāḥ ghoresu ca vyādhiṣu vartamānāh |
saṅkīrtya nārāyaṇa śabdamātraṃ vimuktaduḥkhāḥ sukhino bhavantu ‖10‖

kāyena vācā manasendriyairvā buddhyā ‘’tmanā vā prakṛteḥ svabhāvāt |
karomi yadyat sakalaṃ parasmai nārāyaṇāyeti samarpayāmi ‖11‖

iti śrīmahābhārate śatasahasrikāyāṃ saṃhitāyāṃ
vaiyāsikyāmānuśāsanikaparvaṇi
śrībhīsmayudhisthirasamvāde
śrīviṣṇusahasranāmastotraṃ sampūrṇam

Comments

Popular posts from this blog

Sankalpam for daily puja with daily updates

Sankalpam for any puja Contents in this Page P.R.Ramachander ● Sankalpam for Today     ● Importance of Sankalpam ● Meaning of Sankalpam; ● Year ● Ayanam ● Rithu (Seasons) ● Mase ● Pakshe ● Thithi ● Day ● Nakshatra ● Das Dik Palakas ● How to add personal details   Other Blogs Shannavati Tarpanam SAMSKRITAM (PRAVESHA) Ganesha Tuesday Vratham Amavasya & Purnima effects Festival & Vratham Dates Thai Pūsam Navaratri Audio slokas for parayana Ganesha Chathurti Benefits of chanting/reciting Amavasya Tharpanam Masa Sankramanam Arudra Darisanam Skanda Sashti Vrathan Skanda Sashti Parayanam Preparation for Puja Vaikasi Vishakam Akshaya Tritiya Rama Navami Tamil New Year(Puthandu and Vishu) Karadiyan Nombu Pournami Festivals How I do Santoshi Ma Vrat Puja How I do Puja on Sunday How I do Puja on Monday How I do Puja on Tuesday How I do Puja on Wednesday How I do Puja on Thursday How I do Puja on Fri

Amavasya Tharpanam

CHITTIRAI AMAVASYA THARPANAM 7-5-2024 TUESDAY FOR ALL VEDAMS INCLUDED. ACHAMANEEYAM (Achamya) (Wear the pavitram on right hand ring finger/ 2 small Dharbha as Asanam under the legs 2 small Dharbha between the Pavitram)     OM Shuklam Bharadharam Vishnum Sasivarnam Chaturbhujam Prasannavadhanam Dyayeth Sarvavignopa Shanthaye. Om Bhoohu,Om Bhuvaha, Om Suvaha, Om Mahaha, Om Janaha, OmThapaha, Ougum Satyam.Om Thatsavithurvarenyam Bhargodevasaya Dheemahi  Dhiyoyona Prachodayath,OmĀpo Jyothirasomrutham Brahma Bhurbuvasuvarom.     Om Om Om. SANKALPAM Mamopattha Samastha Durithakshayadhwara Sri Parameshwara Preethyartham. Thadeva Lagnam Sudhinam Thadeva Tharabalam Chandrabalam Thadeva Vidhyabalam Daivabalam Thadeva Sri Laxmipathe he Agriyugam Smarami. Apavithraha Pavithrova Sarva Vastham Gathopiva Yasmareth Pundarikaksham, Sabhahya Abhyanthara Suchihi, Manasam Vachikam Papam Karmana Samuparjitham  Sri Rama  Smaranenaiva Vyapohathi Nasamsayaha Sri Rama Rama Rama Thithir Vishn

Days of a Week

DAYS OF A WEEK Sunday Bhanu Vasara Monday Indu / Soma Vasara Tuesday Bhowma Vasara Wednesday Bhudha/Soumya Vasara Thursday Guru Vasara Friday Shukra / Brugu Vasara Saturday Sthira Vasara