Skip to main content

Total Pageviews

Masa Sankramanam


The beginning of each month is known as Māsa Sankramanam during which Sun transits from one Rāsi to another.

Performance of pithru tharpanam on the masa sankramanam (masa pirappu) is done to please the Pithru, Pithru Devatas and Pitru Ganas.


14-5-2024 (Tuesday)


ShadaShīthi New Month
PuNyakāla Rishaba Ravi Sankramana TharpaNam

Rishaba Ravi Sankranti Punya Kala - 11:02am to 6:04pm
     Duration - 7 hrs 3 mins
Rishaba Sankranti Maha Punya Kala - 3:52pm to 6:04pm
     Duration - 2 hrs 12 mins
Rishaba Sankranti Momement - 6:04pm


Rituals
1. Achamanam
2. Ganesha Dhyanam
3. Pranayam
4. Sankalpam

Mama upatta, samastha duritha kshyathwara sri parameshwara prithiartham, subhe shobane muhurthe – ādhyabrahmanaha – dwithiye pararthe – swetha varaha kalpe – vaivasvatha manvanthare – ashtā vimsathi thithame kaliyuge – prathame pade – jambudwepe – bharata varshe bharatha kande – merohe – dakshine parswe – sakabdhe – asmin varthamane vyavharike – prabhavadhi nāma sashtya samvathsaranām madye –

Krodhi nama samvathsare,
Uttarayane 
Vasanta Rithou
Rishabam Mase
Sukhla Pakshe
Saptami subha thithou
Bhowma vasara yukhtayām
Pushya upto 1:05pm and then Ashlesha Nakshatra yukhtayām
Ganda upto 7:26am and then Vriddhi  nama Yoga
Garaja upto 3:29pm and then Vanija

evanghuna viseshena vishishtayām Asyām vardhamānāyām Prathamyām Punyathithou (prachīnā vīthi - change your holy thread to right hand shoulder)
......gothrāNām (recite Father's Gothrā), .......sharmanām (recite Father's Name), vasu rudra aditya svarūpānām asmath pithru pithāmaha prapitāmahānāM (recite those not having mother
) māthru pithāmahī prapithāmahīnām (recite those having mother) Pithāmahī, Pithu:Pithāmahī Pithu:Prapithāmahīnām (Mother's Gothrā should be recited)
..... gothrānām ........dānām(recite Mother's name), vasu rudra Adhitya svarūpānām asmath sapatnīka mātāmaha māthup pithāmaha māthup prapithāmahānām ubhayavamsa pithrunām akshayya thrupthyarTham

*(if you are doing only tharpanam then recite) Shadashīthi PuNyakāle Rishabham Ravi Sankramana Shrāddham thila tharpana rūpena adhya karishye*

*(if you are doing HiranyaSrādhham then recite) Shadashīthi PuNyakāle Rishabham Ravi Sankramana Shrāddham hiraNya rūpena adhya karishye - thathangam thila tharpana rūpena adhya karishye.*

Comments

  1. Instead of Thula mase, you mentioned Kanya mase for today. This is showing from first Ipasi month. Pl. Make correction. Thanks.
    Thiagarajan.j.

    ReplyDelete
  2. This comment has been removed by a blog administrator.

    ReplyDelete

Post a Comment

Popular posts from this blog

Sankalpam for daily puja with daily updates

Sankalpam for any puja Contents in this Page P.R.Ramachander ● Sankalpam for Today     ● Importance of Sankalpam ● Meaning of Sankalpam; ● Year ● Ayanam ● Rithu (Seasons) ● Mase ● Pakshe ● Thithi ● Day ● Nakshatra ● Das Dik Palakas ● How to add personal details   Other Blogs Shannavati Tarpanam SAMSKRITAM (PRAVESHA) Ganesha Tuesday Vratham Amavasya & Purnima effects Festival & Vratham Dates Thai Pūsam Navaratri Audio slokas for parayana Ganesha Chathurti Benefits of chanting/reciting Amavasya Tharpanam Masa Sankramanam Arudra Darisanam Skanda Sashti Vrathan Skanda Sashti Parayanam Preparation for Puja Vaikasi Vishakam Akshaya Tritiya Rama Navami Tamil New Year(Puthandu and Vishu) Karadiyan Nombu Pournami Festivals How I do Santoshi Ma Vrat Puja How I do Puja on Sunday How I do Puja on Monday How I do Puja on Tuesday How I do Puja on Wednesday How I do Puja on Thursday How I do Puja on Fri

Amavasya Tharpanam

CHITTIRAI AMAVASYA THARPANAM 7-5-2024 TUESDAY FOR ALL VEDAMS INCLUDED. ACHAMANEEYAM (Achamya) (Wear the pavitram on right hand ring finger/ 2 small Dharbha as Asanam under the legs 2 small Dharbha between the Pavitram)     OM Shuklam Bharadharam Vishnum Sasivarnam Chaturbhujam Prasannavadhanam Dyayeth Sarvavignopa Shanthaye. Om Bhoohu,Om Bhuvaha, Om Suvaha, Om Mahaha, Om Janaha, OmThapaha, Ougum Satyam.Om Thatsavithurvarenyam Bhargodevasaya Dheemahi  Dhiyoyona Prachodayath,OmĀpo Jyothirasomrutham Brahma Bhurbuvasuvarom.     Om Om Om. SANKALPAM Mamopattha Samastha Durithakshayadhwara Sri Parameshwara Preethyartham. Thadeva Lagnam Sudhinam Thadeva Tharabalam Chandrabalam Thadeva Vidhyabalam Daivabalam Thadeva Sri Laxmipathe he Agriyugam Smarami. Apavithraha Pavithrova Sarva Vastham Gathopiva Yasmareth Pundarikaksham, Sabhahya Abhyanthara Suchihi, Manasam Vachikam Papam Karmana Samuparjitham  Sri Rama  Smaranenaiva Vyapohathi Nasamsayaha Sri Rama Rama Rama Thithir Vishn

Days of a Week

DAYS OF A WEEK Sunday Bhanu Vasara Monday Indu / Soma Vasara Tuesday Bhowma Vasara Wednesday Bhudha/Soumya Vasara Thursday Guru Vasara Friday Shukra / Brugu Vasara Saturday Sthira Vasara