Skip to main content

Total Pageviews

Shri Annapurna Stotram

nithyānanda kari,varā abhya karī, soundarya rathnākarī,
nirddhotahakila ghora pāpanikarī, prathyaksha māhēswarī,
prāleyachala vamsa pavanakarī, kāsi purādhīswarī,
bhikshām dehi, krupā valambana karī, māthā annapurneswarī.

nāna rathna vichitra bhūshana karī, hemāmbaradambarī,
mukthā hāra vilamba māna vilasa, wakshoja kumbān dharī,
kāsmīra garu vāsithā ruchi karī,kāsi purādhīswarī,
bhikshām dehi, krupā valambana karī,māthā annapurneswarī

yogānandakarī ripu kshyakarī,dharmēkya nishtākarī,
chandrarkānala bhasa māna laharī,trilokya rakshā karī,
sarvaiswaryakari tapa palakari ,kāsi purādhīswarī,
bhikshām dehi, krupā valambana karī, māthā annapurneswarī

kailāsāchala kandharā laya karī, gowrī , umā sānkarī,
kaumārī nigamārtha gochara karī, omkara bījāksharī,
moksha dwāra kavata patana karī, kāsi purādhīswarī,
bhikshām dehi, krupā valambana karī,māthā annapurneswarī

drusyā drusya vibhūtha vahana karī, brhmānda bhando dharī,
līlā nātaka sūthra kēlana karī, vijnāna dīpthām gurī,
srī viswesa mana prasādhana karī,kāsi purādhīswarī,
bhikshām dehi, krupā valambana karī,māthā annapurneswarī

urvī sarva janeswarī jayakarī, mātha krupā sāgarī,
venī nīla samāna kunthala dharī, nithyānna dhaneswarī,
sākshān mokhshakarī sadā shubhakarī, visweshwari srīdharī,
bhikshām dehi, krupā valambana karī, māthā annapurneswarī

ādhi kshāntha samastha varna nakarī, shambho tribhāva karī,
kāsmīrē tripurēswarī trinayanī, visweshwarī sarvarī,
swargadwāra kavata patana karī, kāsi purādhīswarī,
bhikshām dehi, krupā valambana karī, māthā annapurneswarī

devī sarva vichitra rathna rachithā, dākshāyanī sundarī,
vama swādu payodharā priyakarī, sowbhagya māheswarī,
bhakthābhishtakarī, sadā shubhakarī, kāsi purādhīswarī,
bhikshām dehi, krupā valambana karī, māthā annapurneswarī

chandrākānala koti koti sadrusī, chandramsu bhimbān dharī,
chandrākāgni samāna kunthala dharī , chandrārka varneshwarī,
māla pustaka pasasangusa dharī, kāsi purādhīswarī,
bhikshām dehi, krupā valambana karī, māthā annapurneswarī

kshatrathrānakarī, mahā bhayakarī, māthā krupā sāgarī,
uruvānandakarī  sadā shiva karī, visweshwarī srīdharī,
dakshā krundha karī nirā mayakarī, kāsi purādhīswarī,
bhikshām dehi, krupā valambana karī, māthā annapurneswarī

annapurne sadā pūrne, sankara prāna vallabhe,
jnana vairāgya sidhyartham, bikshām dehī cha pārvathī

māthā cha pārvathī devi, pithā devō maheswaraha
bandhawā shiva bhakatāccha, swadeshō bhuvana trayam.

Comments

Popular posts from this blog

Sankalpam for daily puja with daily updates

Sankalpam for any puja Contents in this Page P.R.Ramachander ● Sankalpam for Today     ● Importance of Sankalpam ● Meaning of Sankalpam; ● Year ● Ayanam ● Rithu (Seasons) ● Mase ● Pakshe ● Thithi ● Day ● Nakshatra ● Das Dik Palakas ● How to add personal details   Other Blogs Shannavati Tarpanam SAMSKRITAM (PRAVESHA) Ganesha Tuesday Vratham Amavasya & Purnima effects Festival & Vratham Dates Thai Pūsam Navaratri Audio slokas for parayana Ganesha Chathurti Benefits of chanting/reciting Amavasya Tharpanam Masa Sankramanam Arudra Darisanam Skanda Sashti Vrathan Skanda Sashti Parayanam Preparation for Puja Vaikasi Vishakam Akshaya Tritiya Rama Navami Tamil New Year(Puthandu and Vishu) Karadiyan Nombu Pournami Festivals How I do Santoshi Ma Vrat Puja How I do Puja on Sunday How I do Puja on Monday How I do Puja on Tuesday How I do Puja on Wednesday How I do Puja on Thursday How I do Puja on Fri

Amavasya Tharpanam

CHITTIRAI AMAVASYA THARPANAM 7-5-2024 TUESDAY FOR ALL VEDAMS INCLUDED. ACHAMANEEYAM (Achamya) (Wear the pavitram on right hand ring finger/ 2 small Dharbha as Asanam under the legs 2 small Dharbha between the Pavitram)     OM Shuklam Bharadharam Vishnum Sasivarnam Chaturbhujam Prasannavadhanam Dyayeth Sarvavignopa Shanthaye. Om Bhoohu,Om Bhuvaha, Om Suvaha, Om Mahaha, Om Janaha, OmThapaha, Ougum Satyam.Om Thatsavithurvarenyam Bhargodevasaya Dheemahi  Dhiyoyona Prachodayath,OmĀpo Jyothirasomrutham Brahma Bhurbuvasuvarom.     Om Om Om. SANKALPAM Mamopattha Samastha Durithakshayadhwara Sri Parameshwara Preethyartham. Thadeva Lagnam Sudhinam Thadeva Tharabalam Chandrabalam Thadeva Vidhyabalam Daivabalam Thadeva Sri Laxmipathe he Agriyugam Smarami. Apavithraha Pavithrova Sarva Vastham Gathopiva Yasmareth Pundarikaksham, Sabhahya Abhyanthara Suchihi, Manasam Vachikam Papam Karmana Samuparjitham  Sri Rama  Smaranenaiva Vyapohathi Nasamsayaha Sri Rama Rama Rama Thithir Vishn

Days of a Week

DAYS OF A WEEK Sunday Bhanu Vasara Monday Indu / Soma Vasara Tuesday Bhowma Vasara Wednesday Bhudha/Soumya Vasara Thursday Guru Vasara Friday Shukra / Brugu Vasara Saturday Sthira Vasara