Skip to main content

Total Pageviews

Ganesha Panchakam

sarāgaloka durlabam virāgilokapūjitam
surasrairnamskritam jarāpamrithyunāsakam .
girāgurum shriyāharim jayanti yatpdārcākā:
namāmi tam ganādhipam kripāpya: pyonidhim ॥1॥

girindrajāmukhānbuja pramodadāna bhāskaram
karindravaktra mānātāgha sangha vāranodhyatam .
sarisrupeshabaddakuksimāshryāmi santatam
sharīrakānti nirjitābja bandubāla santatim ॥2॥

shukādi mauni vanditam gakāravācyamaksaram
prakāmamistādāyinan sakāmnamrpangkatye .
cākāsa tan caturbhujairvikāsapadma pūjitam
prakāshitātamttavakam namāmyham ganādhipam ॥3॥

narāghipatvdāyakam svarādilokadāyakam
jvarādirogavārakam nirākritāsuravrjam .
karāmbujollasatsrunim vikārashūnymānasai:
hrdā sadā vibhāvitam mudā namāmi vighnapam ॥4॥

shramāpanodanaksamam samāhitāntārātmanām
sumādibhissadārcitam ksmānidhim ganādhipam .
ramādhavādi pūjitam yamāntakātmasambhavam
shamādi sadgunapradam namāmi tam vibhutaye ॥5॥

ganādhipasya pancakam nrināma bhīsta  dāyakam
pranāmapūrvakam janā: patanti ye mudāyutā:
bhavanti te vidān pura: pragīta vaibhavājavāt
cirāyusodhika shriyassusūnvonasamshaya: ॥6॥


गणेश पञ्चकं

सरागलोक दुर्लबं विरागिलोकपूजितं
सुरसरैर्नमस्कृतं जरपमृथ्युनासकं ।
गिरागुरुं श्रियाहरिम् जयन्ति यत्पदार्चाका:
नमामि तं गणाधिपं कृपापय:पयोनिधिम् ॥१॥

गिरिन्द्रजामुखांबुज प्रमोददान भास्कर
करीन्द्रवक्त्र मानाताघ संघ वारनोध्यतं ।
सरीस्रुपेशबद्द्कुक्षिमाश्र्यामि सन्ततम्
शरीरकान्ति निर्जिताब्ज बन्दुबाल संततिं ॥२॥

शुकादि मौनि वन्दितम् गकारवाच्यमक्षरं
प्रकाममिष्टादायिनं सकामनम्रपङ्क्तये ।
चाकास तं चतुर्भुजैर्विकासपद्म पूजितं
प्रकाशितात्मतत्वकं नमाम्यहम् गणाधिपं ॥३॥

नराघिपत्वदायकं स्वरादिलोकदायकं
ज्वरादिरोगवारकं निराकृतासुरव्रजं ।
कराम्बुजोल्लसत्स्रुणिम् विकारशून्यमानसै:
ह्रदा सदा विभावितम् मुदा नमामि विघ्नपम् ॥४॥

श्रमापनोदनक्षमं समाहितान्तरात्मनाम्
सुमादिभिस्सदार्चितं क्षमानिधिम् गणाधिपं ।
रमाधवादि पूजितं यमान्तकात्मसंभवं
शमादि षद्गुणप्रदम् नमामि तं विभूतये ॥५॥

गणाधिपस्य पञ्चकं नृणाम भीष्ट   दायकं
प्रनामपूर्वकं जना: पठन्ति ये मुदायुता:
भवन्ति ते विदां पुर: प्रगीत वैभवा ज्वात्
चिरायुषोधिक श्रियस्सुसूनवोनसम्शय: ॥६॥



Comments

Popular posts from this blog

Sankalpam for daily puja with daily updates

Sankalpam for any puja Contents in this Page P.R.Ramachander ● Sankalpam for Today     ● Importance of Sankalpam ● Meaning of Sankalpam; ● Year ● Ayanam ● Rithu (Seasons) ● Mase ● Pakshe ● Thithi ● Day ● Nakshatra ● Das Dik Palakas ● How to add personal details   Other Blogs Shannavati Tarpanam SAMSKRITAM (PRAVESHA) Ganesha Tuesday Vratham Amavasya & Purnima effects Festival & Vratham Dates Thai Pūsam Navaratri Audio slokas for parayana Ganesha Chathurti Benefits of chanting/reciting Amavasya Tharpanam Masa Sankramanam Arudra Darisanam Skanda Sashti Vrathan Skanda Sashti Parayanam Preparation for Puja Vaikasi Vishakam Akshaya Tritiya Rama Navami Tamil New Year(Puthandu and Vishu) Karadiyan Nombu Pournami Festivals How I do Santoshi Ma Vrat Puja How I do Puja on Sunday How I do Puja on Monday How I do Puja on Tuesday How I do Puja on Wednesday How I do Puja on Thursday How I do Puja on Fri

Amavasya Tharpanam

CHITTIRAI AMAVASYA THARPANAM 7-5-2024 TUESDAY FOR ALL VEDAMS INCLUDED. ACHAMANEEYAM (Achamya) (Wear the pavitram on right hand ring finger/ 2 small Dharbha as Asanam under the legs 2 small Dharbha between the Pavitram)     OM Shuklam Bharadharam Vishnum Sasivarnam Chaturbhujam Prasannavadhanam Dyayeth Sarvavignopa Shanthaye. Om Bhoohu,Om Bhuvaha, Om Suvaha, Om Mahaha, Om Janaha, OmThapaha, Ougum Satyam.Om Thatsavithurvarenyam Bhargodevasaya Dheemahi  Dhiyoyona Prachodayath,OmĀpo Jyothirasomrutham Brahma Bhurbuvasuvarom.     Om Om Om. SANKALPAM Mamopattha Samastha Durithakshayadhwara Sri Parameshwara Preethyartham. Thadeva Lagnam Sudhinam Thadeva Tharabalam Chandrabalam Thadeva Vidhyabalam Daivabalam Thadeva Sri Laxmipathe he Agriyugam Smarami. Apavithraha Pavithrova Sarva Vastham Gathopiva Yasmareth Pundarikaksham, Sabhahya Abhyanthara Suchihi, Manasam Vachikam Papam Karmana Samuparjitham  Sri Rama  Smaranenaiva Vyapohathi Nasamsayaha Sri Rama Rama Rama Thithir Vishn

Days of a Week

DAYS OF A WEEK Sunday Bhanu Vasara Monday Indu / Soma Vasara Tuesday Bhowma Vasara Wednesday Bhudha/Soumya Vasara Thursday Guru Vasara Friday Shukra / Brugu Vasara Saturday Sthira Vasara