Skip to main content

Total Pageviews

Siva Aksharmala

सांब सदाशिव सांब सदाशिव
सांब सदाशिव सांब शिव

samba sadā siva samba sadā siva
samba sadā siva samba siva

अद्भुतविग्रह अमराधीश्वर
अगणित गुणगण अमृत शिव

adbhuta vigraha amārādhīsvara
agaNita guNa gaNa amrita siva 

आनन्दामृत आश्रितरक्षक
आत्मानन्द महेश शिव

anandāmrita āshrita rakshhaka
ātmā nanda mahesha siva 

इन्दुकलादर इन्द्रादिप्रिय
सुन्दररूप सुरेश शिव

indu kalādara indrādi priya
sundara rūpa suresha siva 

ईश सुरेश महेश जनप्रिय
केशव सेवित कीर्ति शिव

īsha suresha mahesha janapriya
keshava sevita kīrti siva 

उरगादिप्रिय उरगविभूषण
नरकविनाश नतेश शिव

uragādi priya uraga vibhūshhaNa
naraka vināsha natesha siva

ऊर्जितदान वनाश परात्पर
आर्जितपापविनाश शिव

ūrjitadāna vanāsha parātpara
ārjita papa vināsha siva 

ऋग्वेदश्रुति मौलि विभूषण
रवि चन्द्राग्नित्रिनेत्र शिव

rigveda shruti mauli vibhūshhaNa
ravi chandrāgnitri netra siva 

ॠपनामादि प्रपञ्चविलक्षण
तापनिवारण तत्व शिव

rīpanāmādi prapaJNcha vilakshhaNa
tāpanivāraNa tatva siva 

ऌल्लिस्वरूप सहस्रकरोत्तम
वागीश्वर वरदेश शिव

lrillisvarūpa sahasrakarottama
vāgīshvara varadesha siva 

ॡताधीश्वर रूपप्रिय हर
वेदान्तप्रिय वेद्य शिव

lrutādhīshvara rūpapriya hara
vedāntapriya vedya siva 

एकानेक स्वरूप सदाशिव
भोगादिप्रिय पूर्ण शिव

ekāneka svarūpa sadāsiva
bhogādipriya pūrNa siva 

ऐश्वर्याश्रय चिन्मय चिद्घन
सच्चिदानन्द सुरेश शिव

aishvaryāshraya chinmaya chidghana
sachchidānanda suresha siva 

ओङ्कारप्रिय उरगविभूषण
ह्रींङ्कारप्रिय ईश शिव

oNkārapriya uragavibhūshhaNa
hrilnkārapriya īsha siva 

औरसलालित अन्तकनाशन
गौरिसमेत गिरीश शिव

aurasalālita antakanāshana
gaurisameta girīsha siva 

अंबरवास चिदंबर नायक

तुंबुरु नारद सेव्य शिव

கந்த சஷ்டி கவசம்

ambaravāsa chidambara nāyaka
tumburu nārada sevya siva 

आहारप्रिय अष्ट दिगीश्वर
योगिहृदि प्रियवास शिव

āhārapriya ashhta digīshvara
yogihridi priyavāsa siva 

कमलापूजित कैलासप्रिय
करुणासागर काशि शिव

kamalāpūjita kailāsapriya
karuNāsāgara kāshi siva 

खड्गशूल मृग टङ्कधनुर्धर
विक्रमरूप विश्वेश शिव

khadgashūla mriga Tangka dhanurdhara
vikramarūpa vishvesha siva 

गंगा गिरिसुत वल्लभ शङ्कर
गणहित सर्वजनेश शिव

gangā girisuta vallabha shankara
gaNahita sarvajanesha siva 

घातकभंजन पातकनाशन
दीनजनप्रिय दीप्ति शिव

ghātakabhanjana pātakanāshana
dīnajanapriya dīpti siva 

ङान्तास्वरूपानन्द जनाश्रय
वेदस्वरूप वेद्य शिव

ngāntāsvarūpānanda janāshraya
vedasvarūpa vedya siva 

चण्डविनाशन सकलजनप्रिय
मण्डलाधीश महेश शिव

chaNdavināshana sakalajanapriya
maNdalādhīsha mahesha siva 

छत्रकिरीट सुकुण्डल शोभित
पुत्रप्रिय भुवनेश शिव - हर - सांब

chhatrakirīTa sukuNdala shobhita
putrapriya bhuvanesha siva 

जन्मजरा मृत्य्वादि विनाशन
कल्मषरहित काशि शिव

janmajarā mrityādi vināshana
kalmashharahita kāshi siva 

झङ्कारप्रिय भृंगिरिटप्रिय

ओङ्कारेश्वर विश्वेश शिव

jhaNkārapriya bhringiriTapriya
oNkāreshvara vishvesha siva 

ज्ञानाज्ञान विनाशन निर्मल
दीनजनप्रिय दीप्ति शिव

gNānāgNāna vināshana Nirmala
dīnajanapriya dīpti siva 

टङ्कस्वरूप सहस्रकरोत्तम
वागीश्वर वरदेश शिव

TaNkasvarūpa sahasrakarottama
vāgīshvara varadesha siva 

ठक्काद्यायुध सेवित सुरगण
लावण्यामृत लसित शिव

Thakkādyāyudha sevita suragaNa
lāvaNyāmrita lasita siva 

डंभविनाशन डिण्डिमभूषण
अंबरवास चिदेक शिव

DaMbhavināshana DiNDimabhūshhaNa
ambaravāsa chideka siva 

ढंढंडमरुक धरणीनिश्चल
ढुंढिविनायक सेव्य शिव

dhandhan damaruka dharaNīnishchala
DhunDhi vināyakka sevya siva 

णाणामणिगण भूषणनिर्गुण
नतजनपूत सनाथ शिव

NāNāmaNigaNa bhūshhaNa nirguNa
natajanapūta sanātha siva 

तत्वमस्यादि वाक्यार्थ स्वरूप
नित्यस्वरूप निजेश शिव

tatvamasyādi vākyārtha svarūpa
nityasvarūpa nijesha siva 

स्थावरजंगम भुवनविलक्षण
तापनिवारण तत्व शिव

sthāvaraja.ngama bhuvanavilakshhaNa
tāpanivāraNa tatva siva 

दन्तिविनाशन दलितमनोभव
चन्दन लेपित चरण शिव

dantivināshana dalitamanobhava
chandana lepita charaNa siva 

धरणीधरशुभ धवलविभासित
धनदादिप्रिय दान शिव

dharaNīdharashubha dhavaLavibhāsita
dhanadādipriya dāna siva 

नलिनविलोचन नटनमनोहर
अलिकुलभूषण अमृत शिव

nalinavilochana naTanamanohara
alikulabhūshhaNa amrita siva 

पार्वतिनायक पन्नगभूषण
परमानन्द परेश शिव

pārvatināyaka pannagabhūshhaNa
paramānanda paresha siva 

फालविलोचन भानुकोटिप्रभ
हालाहलधर अमृत शिव

phālavilochana bhānukoTiprabha
hālāhaladhara amrita siva 

बन्धविमोचन बृहतीपावन
स्कन्दादिप्रिय कनक शिव

bandhavimochana brihatīpāvana
skandādipriya kanaka siva 

भस्मविलेपन भवभयमोचन
विस्मयरूप विश्वेश शिव

bhasmavilepana bhavabhayamochana
vismayarūpa vishvesha siva 

मन्मथनाशन मधुरानायक
मन्दरपर्वतवास शिव

manmathanāshana madhurānāyaka
mandaraparvatavāsa siva 

यतिजन हृदयाधिनिवास
विधिविष्ण्वादि सुरेश शिव

yatijana hridayādhinivāsa
vidhivishhNvādi suresha siva 

लङ्काधीश्वर सुरगण सेवित
लावण्यामृत लसित शिव

laNkādhīshvara suragaNa sevita
lāvaNyāmrita lasita siva 

वरदाभयकर वासुकिभूषण
वनमालादि विभूष शिव

varadābhayakara vāsukibhūshhaNa
vanamālādi vibhūshha siva 

शान्ति स्वरूपातिप्रिय सुन्दर
वागीश्वर वरदेश शिव

shānti svarūpātipriya sundara
vāgīshvara varadesha siva 

षण्मुखजनक सुरेन्द्रमुनिप्रिय
षाड्गुण्यादि समेत शिव

shhaNmukhajanaka surendramunipriya
shhāDguNyādi sameta siva 

संसारार्णव नाशन शाश्वत
साधुजन प्रियवास शिव

saMsārārNava nāshana shāshvata
sādhujana priyavāsa siva 

हरपुरुषोत्तम अद्वैतामृत
मुररिपुसेव्य मृदेश शिव

harapurushhottama advaitāmrita
muraripusevya mridesha siva 

लालित भक्तजनेश निजेश्वर
कालिनटेश्वर काम शिव

lālita bhaktajanesha nijeshvara
kālinaTeshvara kāma siva 

क्षररूपाभि प्रियान्वित सुन्दर साक्षात्
स्वामिन्नंबा समेत शिव - हर - सांब

kshhararūpābhi priyānvita sundara sākshhāt
svāminnambā sameta siva 

सांब सदाशिव सांब सदाशिव
सांब सदाशिव सांब शिव

sāmba sadāsiva sāmba sadāsiva
sāmba sadāsiva sāmba siva

Comments

Popular posts from this blog

Sankalpam for daily puja with daily updates

Sankalpam for any puja Contents in this Page P.R.Ramachander ● Sankalpam for Today     ● Importance of Sankalpam ● Meaning of Sankalpam; ● Year ● Ayanam ● Rithu (Seasons) ● Mase ● Pakshe ● Thithi ● Day ● Nakshatra ● Das Dik Palakas ● How to add personal details   Other Blogs Shannavati Tarpanam SAMSKRITAM (PRAVESHA) Ganesha Tuesday Vratham Amavasya & Purnima effects Festival & Vratham Dates Thai Pūsam Navaratri Audio slokas for parayana Ganesha Chathurti Benefits of chanting/reciting Amavasya Tharpanam Masa Sankramanam Arudra Darisanam Skanda Sashti Vrathan Skanda Sashti Parayanam Preparation for Puja Vaikasi Vishakam Akshaya Tritiya Rama Navami Tamil New Year(Puthandu and Vishu) Karadiyan Nombu Pournami Festivals How I do Santoshi Ma Vrat Puja How I do Puja on Sunday How I do Puja on Monday How I do Puja on Tuesday How I do Puja on Wednesday How I do Puja on Thursday How I do Puja on Fri

Amavasya Tharpanam

CHITTIRAI AMAVASYA THARPANAM 7-5-2024 TUESDAY FOR ALL VEDAMS INCLUDED. ACHAMANEEYAM (Achamya) (Wear the pavitram on right hand ring finger/ 2 small Dharbha as Asanam under the legs 2 small Dharbha between the Pavitram)     OM Shuklam Bharadharam Vishnum Sasivarnam Chaturbhujam Prasannavadhanam Dyayeth Sarvavignopa Shanthaye. Om Bhoohu,Om Bhuvaha, Om Suvaha, Om Mahaha, Om Janaha, OmThapaha, Ougum Satyam.Om Thatsavithurvarenyam Bhargodevasaya Dheemahi  Dhiyoyona Prachodayath,OmĀpo Jyothirasomrutham Brahma Bhurbuvasuvarom.     Om Om Om. SANKALPAM Mamopattha Samastha Durithakshayadhwara Sri Parameshwara Preethyartham. Thadeva Lagnam Sudhinam Thadeva Tharabalam Chandrabalam Thadeva Vidhyabalam Daivabalam Thadeva Sri Laxmipathe he Agriyugam Smarami. Apavithraha Pavithrova Sarva Vastham Gathopiva Yasmareth Pundarikaksham, Sabhahya Abhyanthara Suchihi, Manasam Vachikam Papam Karmana Samuparjitham  Sri Rama  Smaranenaiva Vyapohathi Nasamsayaha Sri Rama Rama Rama Thithir Vishn

Days of a Week

DAYS OF A WEEK Sunday Bhanu Vasara Monday Indu / Soma Vasara Tuesday Bhowma Vasara Wednesday Bhudha/Soumya Vasara Thursday Guru Vasara Friday Shukra / Brugu Vasara Saturday Sthira Vasara