ratnaih kalpitam-āsanam hima-jalaih snānam ca divya-ambaram
nānā-ratna-vibhūssitam mrga-madā-moda-angkitam candanam |
jātī-campaka-bilva-patra-racitam pusspam ca dhūpam tathā
dīpam deva dayā-nidhe pashupate hrt-kalpitam grhyatām ||1||
sauvarnne nava-ratna-khanndda-racite pātre ghrtam pāyasam
bhakssyam pan.ca-vidham payo-dadhi-yutam rambhā-phalam pānakam |
shākānām-ayutam jalam rucikaram karpūra-khannddojjvalam
tāmbūlam manasā mayā viracitam bhaktyā prabho svīkuru ||2||
chatram cāmarayor-yugam vyajanakam ca-adarshakam nirmalam
vīnnā-bheri-mrdangga-kāhala-kalā gītam ca nrtyam tathā |
sāssttānggam prannatih: stutir-bahu-vidhā hyetat-samastam mayā
sangkalpena samarpitam tava vibho pūjām grhānna prabho ||3||
ātmā tvam girijā matih: sahacarāh prānnāh: sharīram grham
pūjā te vissayopabhoga-racanā nidrā samādhi-sthitih |
san.cārah padayoh pradakssinna-vidhih stotrānni sarvā giro
yad-yat-karma karomi tat-tad-akhilam shambho tava-arādhanam ||4||
kara-caranna-krtam vāk-kāya-jam karma-jam vā
shravanna-nayana-jam vā mānasam va-aparādham |
vihitam-avihitam vā sarvam-etat-kssamasva
jaya jaya karunna-abdhe shrī-mahādeva shambho ||5||
शिवमानसपूजा
रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं
नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् ।
जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥१॥
सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं
भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् ।
शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं
ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥२॥
छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं
वीणाभेरिमृदङ्गकाहलकला गीतं च नृत्यं तथा ।
साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया
सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥३॥
आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः ।
सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो
यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ॥४॥
करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वापराधम् ।
विहितमविहितं वा सर्वमेतत्क्षमस्व
जय जय करुणाब्धे श्रीमहादेव शम्भो ॥५॥
Comments
Post a Comment