Skip to main content

Total Pageviews

Sri Kanakadhara Stotram

ŚRĪ KANAKADHĀRĀ STOTRAM

aṅgaṃ hareḥ pulaka bhūṣaṇa māśrayantī
bhṛṅgāṅga neva mukulā bharaṇaṃ tamālam |
aṅgī kṛtākhila vibhūti rapāṅga līlā
māṅgaḻya dā'stu mama maṅgaḻa devatāyāḥ ‖1‖

mugdhā muhur vidadhatī vadane murāreḥ
prematrapā praṇi hitāni gatāgatāni |
mālā dṛśor madhu karīva mahotpale yā
sā me śriyaṃ diśatu sāgara saṃbhavāyāḥ ‖2‖

āmīli tākṣa madhigamya mudā mukundaṃ
ānanda kanda manimeṣa manaṅga tantram |
ākekara sthita kanīnika pakṣma netraṃ
bhūtyai bhaven mama bhujaṅga śayāṅga nāyāḥ ‖3‖

bāhvantare madhujitaḥ śrita kaustubhe yā
hārāvaḻīva hari nīḻamayī vibhāti |
kāmapradā bhagavato'pi kaṭākṣa mālā
kalyāṇa māvahatu me kamalā layāyāḥ ‖4‖

kālāmbu dāḻi lalitorasi kaiṭabhāreḥ
dhārādhare sphurati yā taḍidaṅga neva |
mātus samasta jagatāṃ mahanīya mūrtiḥ
bhadrāṇi me diśatu bhārgava nandanāyāḥ ‖5‖

prāptaṃ padaṃ prathamataḥ khalu yat prabhāvāt
māṅgaḻya bhāji madhu māthini manmathena |
mayyā patet tadiha manthara mīkṣaṇārdhaṃ
mandālasañca makarālaya kanyakāyāḥ ‖6‖

viśvāmarendra pada vibhrama dānadakṣaṃ
ānanda hetu radhikaṃ mura vidviṣo'pi |
īṣanniṣī datu mayi kṣaṇa mīkṣaṇārdham
indī varodara sahodara mindirāyāḥ ‖7‖

iṣṭā viśiṣṭa matayo'pi yayā dayārdra
dṛṣṭyā triviṣṭa papadaṃ sulabhaṃ labhante |
dṛṣṭiḥ prahṛṣṭa kamalodara dīpti riṣṭāṃ
puṣṭiṃ kṛṣīṣṭa mama puṣkara viṣṭarāyāḥ ‖8‖

dadyāddayā nupavano draviṇāmbu dhārāṃ
asminn akiñcana vihaṅga śiśau viṣaṇṇe |
duṣkarma gharma mapanīya cirāya dūraṃ
nārāyaṇa praṇayinī nayanāmbu vāhaḥ ‖9‖

gīrdevateti garuḍadhvaja sundarīti
śākambarīti śaśi śekhara vallabheti |
sṛṣṭi sthiti praḻaya keḻiṣu saṃsthitāyai
tasyai namas tribhuvanaika guro staruṇyai ‖10‖

śrutyai namo'stu śubha karma phala prasūtyai
ratyai namo'stu ramaṇīya guṇārṇa vāyai |
śaktyai namo'stu śatapatra niketanāyai
puṣṭyai namo'stu puruṣottama vallabhāyai ‖11‖

namo'stu nāḻīka nibhānanāyai
namo'stu dugdho dadhi janmabhūmyai |
namo'stu somāmṛta sodarāyai
namo'stu nārāyaṇa vallabhāyai ‖12‖

namo'stu hemāmbuja pīṭhikāyai
namo'stu bhūmaṇḍala nāyikāyai |
namo'stu devādi dayāparāyai
namo'stu śārṅgā yudha vallabhāyai ‖13‖

namo'stu devyai bhṛgu nandanāyai
namo'stu viṣṇoru rasi sthitāyai |
namo'stu lakṣmyai kamalālayāyai
namo'stu dāmodara vallabhāyai ‖14‖

namo'stu kāntyai kamalekṣaṇāyai
namo'stu bhūtyai bhuvana prasūtyai |
namo'stu devādibhi rarcitāyai
namo'stu nandātmaja vallabhāyai ‖15‖

sampatkarāṇi sakalendriya nandanāni
sāmrājya dāna vibhavāni saroruhākṣi |
tvadvanda nāni duritā haraṇodya tāni
māmeva mātara niśaṃ kalayantu mānye ‖16‖

yat kaṭākṣa samupāsanā vidhiḥ
sevakasya sakalārtha sampadaḥ |
santanoti vacanāṅga mānasaiḥ
tvāṃ murāri hṛdayeśvarīṃ bhaje ‖17‖

sarasija nilaye saroja haste
dhavaḻa tamāṃ śuka gandha mālya śobhe |
bhagavati hari vallabhe manojñe
tribhuvana bhūtikari prasīda mahyam ‖18‖

dig hastibhiḥ kanaka kuṃbha mukhā vasṛṣṭa
svarvāhinī vimala cāru jalā plutāṅgīm |
prātar namāmi jagatāṃ jananī maśeṣa
lokādi nātha gṛhiṇīm amṛtābdhi putrīm ‖19‖

kamale kamalākṣa vallabhe tvaṃ
karuṇā pūra taraṅgitaira pāṅgaiḥ |
avalokaya mām akiñcanānāṃ
prathamaṃ pātrama kṛtrimaṃ dayāyāḥ ‖20‖

stuvanti ye stuti bhiramī bhiranvahaṃ
trayīmayīṃ tribhuvana mātaraṃ ramām |
guṇādhikā gurutara bhāgya bhāgino
bhavanti te bhuvi budha bhāvi tāśayāḥ ‖21‖

iti śrīmad śaṅkarācārya kṛta
śrī kanakadhārā stotraṃ saṃpūrṇam ‖

Comments

Popular posts from this blog

Sankalpam for daily puja with daily updates

Sankalpam for any puja Contents in this Page P.R.Ramachander ● Sankalpam for Today     ● Importance of Sankalpam ● Meaning of Sankalpam; ● Year ● Ayanam ● Rithu (Seasons) ● Mase ● Pakshe ● Thithi ● Day ● Nakshatra ● Das Dik Palakas ● How to add personal details   Other Blogs Shannavati Tarpanam SAMSKRITAM (PRAVESHA) Ganesha Tuesday Vratham Amavasya & Purnima effects Festival & Vratham Dates Thai Pūsam Navaratri Audio slokas for parayana Ganesha Chathurti Benefits of chanting/reciting Amavasya Tharpanam Masa Sankramanam Arudra Darisanam Skanda Sashti Vrathan Skanda Sashti Parayanam Preparation for Puja Vaikasi Vishakam Akshaya Tritiya Rama Navami Tamil New Year(Puthandu and Vishu) Karadiyan Nombu Pournami Festivals How I do Santoshi Ma Vrat Puja How I do Puja on Sunday How I do Puja on Monday How I do Puja on Tuesday How I do Puja on Wednesday How I do Puja on Thursday How I do Puja on Fri

Amavasya Tharpanam

CHITTIRAI AMAVASYA THARPANAM 7-5-2024 TUESDAY FOR ALL VEDAMS INCLUDED. ACHAMANEEYAM (Achamya) (Wear the pavitram on right hand ring finger/ 2 small Dharbha as Asanam under the legs 2 small Dharbha between the Pavitram)     OM Shuklam Bharadharam Vishnum Sasivarnam Chaturbhujam Prasannavadhanam Dyayeth Sarvavignopa Shanthaye. Om Bhoohu,Om Bhuvaha, Om Suvaha, Om Mahaha, Om Janaha, OmThapaha, Ougum Satyam.Om Thatsavithurvarenyam Bhargodevasaya Dheemahi  Dhiyoyona Prachodayath,OmĀpo Jyothirasomrutham Brahma Bhurbuvasuvarom.     Om Om Om. SANKALPAM Mamopattha Samastha Durithakshayadhwara Sri Parameshwara Preethyartham. Thadeva Lagnam Sudhinam Thadeva Tharabalam Chandrabalam Thadeva Vidhyabalam Daivabalam Thadeva Sri Laxmipathe he Agriyugam Smarami. Apavithraha Pavithrova Sarva Vastham Gathopiva Yasmareth Pundarikaksham, Sabhahya Abhyanthara Suchihi, Manasam Vachikam Papam Karmana Samuparjitham  Sri Rama  Smaranenaiva Vyapohathi Nasamsayaha Sri Rama Rama Rama Thithir Vishn

Days of a Week

DAYS OF A WEEK Sunday Bhanu Vasara Monday Indu / Soma Vasara Tuesday Bhowma Vasara Wednesday Bhudha/Soumya Vasara Thursday Guru Vasara Friday Shukra / Brugu Vasara Saturday Sthira Vasara