Skip to main content

Total Pageviews

Lalitha Navaratna Mala

हार नूपुर किरीट कुण्डल विभूषितावयव शोभिनीम्
कारणेश वर मौलिकोटि परिकल्प्यमान पदपीठिकाम् |
काल काल फणिपाश बाण धनुरङ्कुशाम् अरुण मेखलाम्
फालभूतिलक लोचनाम् मनसि भावयामि परदेवताम् || 1  ||

hāra nūpura kirīta kundala vibhūshithā vayava shobhinīm
kāranesha vara maulikoti parikalpyamāna padapītikām |
kāla kāla phanipāsha bāna dhanurankushā maruna mekhalām
phāla bhū tilaka lochanām manasi bhāvayāmi paradevatām || 1  ||

गन्धसार घनसार चारु नवनागवल्लि रस वासिनीम्
सान्ध्यराग मधुराधराभरण सुन्दरानन शुचिस्मिताम् |
मन्धरायत विलोचनम् अमल बालचन्द्र कृतशेखारीम्
इन्दिरारमण सोदरीम् मनसि भावयामि परदेवताम् || 2  ||

gandhasāra ghanasāra chāru nava nāgavalli rasavāsinīm
sāndhya rāga madhurā dharā bharana sundarānana shuchismitām |
mandharāyata vilochanā mamala bāla chandra kruta shekharīm
indirā ramana sodarīm manasi bhāvayāmi paradevatām || 2  ||

स्मेरचारु मुखमण्डलाम् विमल गण्डलम्बि मणिमण्डलाम्
हारदाम  परिशोभमान कुचभारभीरुतनु मध्यमाम् |
वीरगर्वहरनूपुराम् विविध कारणेश वरपीठिकाम्
मारवैरि सहचारिणीम् मनसि भावयामि परदेवताम || 3  ||

smera chārumukha mandalām vimala gandalambi mani mandalām
hāradāma pari shobhamāna kuchabhāra bhīrutanu madhyamām
vīra garvahara nūpurām vividhakāranesha vara pītikām
māra vairi sahachārinīm manasi bhāvayāmi paradevatām || 3  ||

भूरिभार धरकुण्डलीन्द्र मणिबद्ध भुवलयपीठिकाम्
वारिराशिमणिमेखलावलय वह्निमण्डलि शरीरिणीम् |
वारिसारवहकुण्डलाम् गगनशेखारीम् च परमात्मिकाम्
चारुचन्द्ररविलोचनाम् मनसि भावयामि परदेवताम् || 4  ||

Bhūribhāra dharakundalīndra manibaddha bhūvalaya pīthikām
vārirāshi manimekhalā valaya vahni mandala sharīrinīm
vāri sāravaha kundalām gagana shekharīm cha paramātmikām
chāruchandra ravilochanām manasi bhāvayāmi paradevatām || 4  ||

कुण्डल त्रिविधकोण मण्डल विहार षड्दल समुल्लसत्
पुण्डरीक  मुखभेदिनीम् च प्रचण्डभानु तडितोज्ज्वलाम् |
मण्डलेन्दु परिवाहितामृत  तरङ्गिणीम् अरुणरूपिणीम्
मण्डलान्त मणिदीपिकाम् मनसि भावयामि परदेवताम् || 5 ||

kundala trividhakona mandala vihāra shaddala samullasat
pundarīka mukhabhēdinīm cha prachandabhānu taditojjvalām |
mandalendu parivāhitāmruta taranginīm aruna rūpinīm
mandalānta manidīpikām manasi bhāvayāmi paradevatām || 5  ||

वारणानन मयूरवाहमुख  दाहवारण  पयोधराम्
चारणादि सुरसुन्दरी चिकुरशेकरीकृत पदाम्बुजाम् |
कारणादि पतिपञ्चक प्रकृति कारण प्रथममातृकाम्
वारणान्त मुखपारणाम् मनसि भावयामि परदेवताम् || 6  ||

vāranānana mayūravāha mukha dāhavārana payodharām
chāranādi surasundarī chikura shekarī kruta padāmbujām
kāranādhipati panchaka prakruti kārana prathama mātrukām
vāranānta mukhapāranām manasi bhāvayāmi paradevatām || 6  ||

पद्मकान्ति पदपाणिपल्लव पयोधरानन सरोरुहाम्
पद्मराग मणिमेखला वलयनीवीशोभित नितम्बिनीम् |
पद्मसम्भव सदाशिवान्तमय पञ्चरत्न पदपीठिकाम्
पद्मिनीम् प्रणवरूपिणीम् मनसि भावयामि परदेवताम् || 7  ||

padma kānti pada pānipallava payodharānana saroruhām
padmarāga manimekhalā valayanī vishobhita nitambinīm |
padmasambhava sadā shivāntamaya pancharatna padapītikām
padminīm pranava rūpinīm manasi bhāvayāmi paradevatām || 7  ||


आगम प्रणवपीठिकाम् अमल वर्णमङ्गळ  शारीरिणीम्
आगमावयव शोभिनीम् अखिल वेदसारकृतशेखरीम् |
मूलमन्त्र मुखमण्डलाम् मुदित नादबिन्दु नवयौवनाम्
मातृकाम् त्रिपुरसुन्दरीम् मनसि भावयामि परदेवताम्  || 8  ||

āgama pranava pīthikā mamala varna mangala sharīrinīm
āgamā vayava shobhinī makhila veda sārakruta shekharīm |
mūlamantra mukha mandalām muditanāda bindu nava yauvanām
mātrukām tripura sundarīm manasi bhāvayāmi paradevatām || 8  ||

कालिका तिमिर कुन्तलान्त घन भृङ्ग मङ्गळ विराजिनीम्
चूलिका शिखर मालिका वलय मल्लिका सुरभि सौरभाम् |
फालिका मधुर गण्डमण्डल   मनोरहानन सरोरुहाम्
कालिकाम् अखिलनायिकाम्  मनसि भावयामि परदेवताम्  || 9  ||

kālikā timira kuntalānta ghana bhrunga mangala virājinīm
chūlikā shikhara mālikā valaya mallikā surabhi saurabhām |
phālikā madhura gandamandala manoharānana saroruhām
kālikā makhila nāyikām manasi bhāvayāmi paradevatām || 9  ||

फलस्तुतिः 

नित्यमेव नियमेन जल्पिताम्
भक्ति मुक्ति फलदामभीष्टिदाम्
शंकरेण रचितां सदा जपे
नामरत्न नवरत्नमालिकाम्

Phalastuthi:

Nityameva niyamena jalpatām
bhukti mukti phaladāmabhīshtadām
shankarena rachitām sadā japet
nāmaratna navaratna mālikām

Comments

Popular posts from this blog

Sankalpam for daily puja with daily updates

Sankalpam for any puja Contents in this Page P.R.Ramachander ● Sankalpam for Today     ● Importance of Sankalpam ● Meaning of Sankalpam; ● Year ● Ayanam ● Rithu (Seasons) ● Mase ● Pakshe ● Thithi ● Day ● Nakshatra ● Das Dik Palakas ● How to add personal details   Other Blogs Shannavati Tarpanam SAMSKRITAM (PRAVESHA) Ganesha Tuesday Vratham Amavasya & Purnima effects Festival & Vratham Dates Thai Pūsam Navaratri Audio slokas for parayana Ganesha Chathurti Benefits of chanting/reciting Amavasya Tharpanam Masa Sankramanam Arudra Darisanam Skanda Sashti Vrathan Skanda Sashti Parayanam Preparation for Puja Vaikasi Vishakam Akshaya Tritiya Rama Navami Tamil New Year(Puthandu and Vishu) Karadiyan Nombu Pournami Festivals How I do Santoshi Ma Vrat Puja How I do Puja on Sunday How I do Puja on Monday How I do Puja on Tuesday How I do Puja on Wednesday How I do Puja on Thursday How I do Puja on Fri

Amavasya Tharpanam

CHITTIRAI AMAVASYA THARPANAM 7-5-2024 TUESDAY FOR ALL VEDAMS INCLUDED. ACHAMANEEYAM (Achamya) (Wear the pavitram on right hand ring finger/ 2 small Dharbha as Asanam under the legs 2 small Dharbha between the Pavitram)     OM Shuklam Bharadharam Vishnum Sasivarnam Chaturbhujam Prasannavadhanam Dyayeth Sarvavignopa Shanthaye. Om Bhoohu,Om Bhuvaha, Om Suvaha, Om Mahaha, Om Janaha, OmThapaha, Ougum Satyam.Om Thatsavithurvarenyam Bhargodevasaya Dheemahi  Dhiyoyona Prachodayath,OmĀpo Jyothirasomrutham Brahma Bhurbuvasuvarom.     Om Om Om. SANKALPAM Mamopattha Samastha Durithakshayadhwara Sri Parameshwara Preethyartham. Thadeva Lagnam Sudhinam Thadeva Tharabalam Chandrabalam Thadeva Vidhyabalam Daivabalam Thadeva Sri Laxmipathe he Agriyugam Smarami. Apavithraha Pavithrova Sarva Vastham Gathopiva Yasmareth Pundarikaksham, Sabhahya Abhyanthara Suchihi, Manasam Vachikam Papam Karmana Samuparjitham  Sri Rama  Smaranenaiva Vyapohathi Nasamsayaha Sri Rama Rama Rama Thithir Vishn

Days of a Week

DAYS OF A WEEK Sunday Bhanu Vasara Monday Indu / Soma Vasara Tuesday Bhowma Vasara Wednesday Bhudha/Soumya Vasara Thursday Guru Vasara Friday Shukra / Brugu Vasara Saturday Sthira Vasara