Skip to main content

Total Pageviews

Lalitha Pancharatnam

prātaḥ smarāami lalithā vadanāravindaṃ
bimbādharaṃ prudhula maukthika śōbhināsam
ākarṇa dīrgha nayanaṃ maṇikuṇdalādyaṃ
mandasmithaṃ mruga madōjjwala phāladesam (1)

prātarbhajāmi lalithā bhuja-kalpavallīṃ
ratnāngulīya lasadaṅguli pallavādhyām
māṇikyahēma valayāngadha śōbhamānāṃ
puṇdrēkṣu-chāpa kusumēṣu srunīndadhānām (2)

prātarnamāmi lalitha charanāravindaṃ
bhaktēṣṭādana nirathaṃ bhava-sindhupōtam
padmāsanādi suranāyaka pūjanīyaṃ
padmānguśadwaja sudarśana lānchanādyam (3)

prātaḥ stuvē paraśivām lalitāṃ bhavānīm
trayyanta vēdhya vibhavāṃ karuṇānavadhyām
viśwasya sruṣṭi vilayasthithi-hētubhūtāṃ
vidyēśwarīm nigama vāṇgmanasāthi-dūrām (4)

prātarvadāmi lalithē tava puṇyanāma
kāmēshwarīti kamalēti mahēśwarīti
śrīśāmbhavīti jagatām jannani-parēti
vāgdēvatēti vachasā tripurēśwarīti (5)

yah ślōka pañchakamidaṃ lalitāmbikāyāḥ
saubhāgyadaṃ sulalitaṃ paṭathi prabhātē
tasmai dadāti lalithā jhaṭithi prasannā
vidyām śriyaṃ vimala-saukhyamanantha kīrtim (6)

Comments

Popular posts from this blog

Sankalpam for daily puja with daily updates

Sankalpam for any puja Contents in this Page P.R.Ramachander ● Sankalpam for Today     ● Importance of Sankalpam ● Meaning of Sankalpam; ● Year ● Ayanam ● Rithu (Seasons) ● Mase ● Pakshe ● Thithi ● Day ● Nakshatra ● Das Dik Palakas ● How to add personal details   Other Blogs Shannavati Tarpanam SAMSKRITAM (PRAVESHA) Ganesha Tuesday Vratham Amavasya & Purnima effects Festival & Vratham Dates Thai Pūsam Navaratri Audio slokas for parayana Ganesha Chathurti Benefits of chanting/reciting Amavasya Tharpanam Masa Sankramanam Arudra Darisanam Skanda Sashti Vrathan Skanda Sashti Parayanam Preparation for Puja Vaikasi Vishakam Akshaya Tritiya Rama Navami Tamil New Year(Puthandu and Vishu) Karadiyan Nombu Pournami Festivals How I do Santoshi Ma Vrat Puja How I do Puja on Sunday How I do Puja on Monday How I do Puja on Tuesday How I do Puja on Wednesday How I do Puja on Thursday How I do Puja on Fri

Amavasya Tharpanam

CHITTIRAI AMAVASYA THARPANAM 7-5-2024 TUESDAY FOR ALL VEDAMS INCLUDED. ACHAMANEEYAM (Achamya) (Wear the pavitram on right hand ring finger/ 2 small Dharbha as Asanam under the legs 2 small Dharbha between the Pavitram)     OM Shuklam Bharadharam Vishnum Sasivarnam Chaturbhujam Prasannavadhanam Dyayeth Sarvavignopa Shanthaye. Om Bhoohu,Om Bhuvaha, Om Suvaha, Om Mahaha, Om Janaha, OmThapaha, Ougum Satyam.Om Thatsavithurvarenyam Bhargodevasaya Dheemahi  Dhiyoyona Prachodayath,OmĀpo Jyothirasomrutham Brahma Bhurbuvasuvarom.     Om Om Om. SANKALPAM Mamopattha Samastha Durithakshayadhwara Sri Parameshwara Preethyartham. Thadeva Lagnam Sudhinam Thadeva Tharabalam Chandrabalam Thadeva Vidhyabalam Daivabalam Thadeva Sri Laxmipathe he Agriyugam Smarami. Apavithraha Pavithrova Sarva Vastham Gathopiva Yasmareth Pundarikaksham, Sabhahya Abhyanthara Suchihi, Manasam Vachikam Papam Karmana Samuparjitham  Sri Rama  Smaranenaiva Vyapohathi Nasamsayaha Sri Rama Rama Rama Thithir Vishn

Days of a Week

DAYS OF A WEEK Sunday Bhanu Vasara Monday Indu / Soma Vasara Tuesday Bhowma Vasara Wednesday Bhudha/Soumya Vasara Thursday Guru Vasara Friday Shukra / Brugu Vasara Saturday Sthira Vasara