Skip to main content

Total Pageviews

Mahasasura Mardini

अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दिनुते
गिरिवरविन्ध्यशिरोऽधिनिवासिनि विष्णुविलासिनि जिष्णुनुते ।
भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते   || १ ||

aigiri nandini nanditha mēdini viswa vinodhini nandanuthē
girivara vindhya sirodhi nivāsini vishnu vilāsini jishnu nuthē
bhagawathi hey sithi kanda kudumbini bhūri kudumbini bhūri kruthē
jaya jaya hē mahishāsura  mardini ramya kapardini shaila suthē || 1 ||

सुरवरवर्षिणि दुर्धरधर्षिणि दुर्मुखमर्षिणि हर्षरते
त्रिभुवनपोषिणि शङ्करतोषिणि किल्बिषमोषिणि घोषरते
दनुजनिरोषिणि दितिसुतरोषिणि दुर्मदशोषिणि सिन्धुसुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ २ ॥

suravara varshini durdara darshini durmukhamarshani harsha rathē
tribhuvana poshini sankara thoshini kilbisisha moshini ghosha rathē
danuja niroshini dithisutha roshini durmatha soshini sindhu suthē
jaya jaya hē mahishāsura  mardini ramya kapardini shaila suthē || 2 ||

अयि जगदम्ब मदम्ब कदम्ब वनप्रियवासिनि हासरते
शिखरि शिरोमणि तुङ्गहिमलय शृङ्गनिजालय मध्यगते ।
मधुमधुरे मधुकैटभगञ्जिनि कैटभभञ्जिनि रासरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ३ ॥

ayi jagadambha madambha kadambha vana priya vāsini hāsarathē
shikhari siromani thunga Himalaya srunga nijalaya madhyagathē
madhu madhure madhukaitabha bhanjini kaitabha bhanjini rāsa rathē
jaya jaya hē mahishāsura  mardini ramya kapardini shaila suthē || 3 ||

अयि शतखण्ड विखण्डितरुण्ड वितुण्डितशुण्द गजाधिपते
रिपुगजगण्ड विदारणचण्ड पराक्रमशुण्ड मृगाधिपते ।
निजभुजदण्ड निपातितखण्ड विपातितमुण्ड भटाधिपते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ४ ॥

ayi satha kanda vikanditha runda vithunditha shunda gajāthipathē
ripu gaja ganda vidhārana chanda parākrama shunda mrugathipathē
nija bhuja danda nipāthitha khanda vipāthitha munda bhatāthipathē
jaya jaya hē mahishāsura  mardini ramya kapardini shaila suthē || 4 ||

अयि रणदुर्मद शत्रुवधोदित दुर्धरनिर्जर शक्तिभृते
चतुरविचार धुरीणमहाशिव दूतकृत प्रमथाधिपते ।
दुरितदुरीह दुराशयदुर्मति दानवदुत कृतान्तमते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ५ ॥

ayi rana durmatha shathru vadhothitha durdhara nirjjara shakthi bruthē
chathura vichāra durīna mahā shiva dūthatkrutha pramathādhipathē
duritha durīha dhurāsaya durmathi dhānava dhūtha kruthānthamathē
jaya hē mahishāsura  mardini ramya kapardini shaila suthē || 5 ||

अयि शरणागत वैरिवधुवर वीरवराभय दायकरे
त्रिभुवनमस्तक शुलविरोधि शिरोऽधिकृतामल शुलकरे ।
दुमिदुमितामर धुन्दुभिनादमहोमुखरीकृत दिङ्मकरे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ६ ॥

ayi saranāgatha vairi vadhūvara vīra varā bhaya dhāyakarē
tribhuvana masthaka sūla virodhi sirodhi krithāmala shūlakare
dumidumi thāmara dundubinādha maho mukha  rikrutha digmakarē
jaya jaya hē mahishāsura  mardini ramya kapardini shaila suthē || 6 ||

अयि निजहुङ्कृति मात्रनिराकृत धूम्रविलोचन धूम्रशते
समरविशोषित शोणितबीज समुद्भवशोणित बीजलते ।
शिवशिवशुम्भ निशुम्भमहाहव तर्पितभूत पिशाचरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ७ ॥

ayi nija hūm kruthimāthra nirākrutha dhūmra vilochana dhūmra sathē
samara vishoshitha sonitha bhīja samudhbhava sonitha bhījalathē
shiva shiva shumbha nishumbhamāha hava tarpitha bhūtha pisācha rathē
jaya jaya hē mahishāsura mardini ramya kapardini shaila suthē || 7 ||

धनुरनुषङ्ग रणक्षणसङ्ग परिस्फुरदङ्ग नटत्कटके
कनकपिशङ्ग पृषत्कनिषङ्ग रसद्भटशृङ्ग हताबटुके ।
कृतचतुरङ्ग बलक्षितिरङ्ग घटद्बहुरङ्ग रटद्बटुके
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ८ ॥

dhanuranu shanga ranakshana sanga parisphuradanga natath katakē
kanaka pishanga brushathka nishanga rasadbhata shringa hatāvatukē
kritha chaturanga bala kshithiranga ghadath bahuranga ratadhpatukē
jaya jaya hē mahishāsura  mardini ramya kapardini shaila suthē || 8 ||

जय जय जप्य जयेजयशब्द परस्तुति तत्परविश्वनुते
झणझणझिञ्झिमि झिङ्कृत नूपुरशिञ्जितमोहित भूतपते ।
नटित नटार्ध नटी नट नायक नाटितनाट्य सुगानरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ९ ॥

jaya jaya hey japya jayejaya shabda parastuti tatpara vishvanutē
bhana bhanabhinjimi bhingrutha nūpura sinjitha mohitha bhūtha pathē
natintha natārtha nadi nada nayaka naditha natya sugānarathē j
aya jaya hē mahishāsura  mardini ramya kapardini shaila suthē || 9 ||

अयि सुमनःसुमनःसुमनः सुमनःसुमनोहरकान्तियुते
श्रितरजनी रजनीरजनी रजनीरजनी करवक्त्रवृते ।
सुनयनविभ्रमर भ्रमरभ्रमर भ्रमरभ्रमराधिपते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १०

 ayi sumanah sumanah sumanah sumanah sumanohara kāntiyutē
sritha rajanī rajanī rajanī rajanī rajanīkara vakthra vruthē
sunayana vibhramara bhramara bhramara brahmarādhipadhē
jaya jaya hē mahishāsura  mardini ramya kapardini shaila suthē || 10 ||

सहितमहाहव मल्लमतल्लिक मल्लितरल्लक मल्लरते
विरचितवल्लिक पल्लिकमल्लिक झिल्लिकभिल्लिक वर्गवृते ।
शितकृतफुल्ल समुल्लसितारुण तल्लजपल्लव सल्ललिते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ११ ॥

sahitha mahā hāva mallama hallika mallitharallaka mallarathē
virachithavallika pallika mallika billika bhillika varga vruthē
sithakrutha pullisamulla sithāruna thallaja pallava sallalithē
jaya jaya hē mahishāsura  mardini ramya kapardini shaila suthē || 11 ||

अविरलगण्ड गलन्मदमेदुर मत्तमतङ्ग जराजपते
त्रिभुवनभुषण भूतकलानिधि रूपपयोनिधि राजसुते ।
अयि सुदतीजन लालसमानस मोहन मन्मथराजसुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १२ ॥

avirala ganda galanmada mēdura matta matangaja rājapatē
tribhuvana bhūshhana bhūta kalānidhi rūpa payonidhi raajasutē
Ayi suda tiijana lālasamānasa mohana manmatha raajasute
Jaya jaya he mahishhaasuramardini ramyakapardini shailasute || 12 ||

कमलदलामल कोमलकान्ति कलाकलितामल भाललते
सकलविलास कलानिलयक्रम केलिचलत्कल हंसकुले ।
अलिकुलसङ्कुल कुवलयमण्डल मौलिमिलद्बकुलालिकुले
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १३ ॥

kamala dalāmala komala kānthi kalākalithāmala bhālalathē
sakala vilāsa kalānilayakrama keli chalathkala hamsa kule
alikula sankula kuvalaya mandala mauli miladh bhakulalikule
jaya jaya hē mahishāsura  mardini ramya kapardini shaila suthē || 13 ||

करमुरलीरव वीजितकूजित लज्जितकोकिल मञ्जुमते
मिलितपुलिन्द मनोहरगुञ्जित रञ्जितशैल निकुञ्जगते ।
निजगणभूत महाशबरीगण सद्गुणसम्भृत केलितले
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १४ ॥

kara muralī rava vījitha kūjitha lajjitha kokila manjumathē
militha pulinda manohara gunchitha ranchitha shaila nikunjakathē
nija guna bhūtha mahāsabarīgana sadguna sambhritha kelithale
jaya jaya hē mahishāsura  mardini ramya kapardini shaila suthē || 14 ||

कटितटपीत दुकूलविचित्र मयुखतिरस्कृत चन्द्ररुचे
प्रणतसुरासुर मौलिमणिस्फुर दंशुलसन्नख चन्द्ररुचे
जितकनकाचल मौलिमदोर्जित निर्भरकुञ्जर कुम्भकुचे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते  ॥ १५ ॥

katithata pītha dukūla vichithra mayukathiraskrutha chandra ruchē
pranatha surāsura mouli mani sphura damsula sannaka chandra ruche
jitha kanakāchala maulipadorjitha nirbhara kunjara kumbhakuche
jaya jaya hē mahishāsura  mardini ramya kapardini shaila suthē || 15 ||

विजितसहस्रकरैक सहस्रकरैक सहस्रकरैकनुते
कृतसुरतारक सङ्गरतारक सङ्गरतारक सूनुसुते ।
सुरथसमाधि समानसमाधि समाधिसमाधि सुजातरते ।
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १६ ॥

vijitha sahasra karaika sahasrakaraika sarakaraika nuthē
krutha sutha thāraka sangarathāraka sangaratharaka sūnu suthē
suratha samādhi samānasamādhi samādhi samādhi sujātharathē
jaya jaya hē mahishāsura  mardini ramya kapardini shailasuthē || 16 ||

पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं सुशिवे
अयि कमले कमलानिलये कमलानिलयः स कथं न भवेत् ।
तव पदमेव परम्पदमित्यनुशीलयतो मम किं न शिवे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १७ ॥

padakamalam karunānilayē varivasyathi yoanudhinam sa shive
ayi kamale kamala nilaye kamala nilaya sa katham na bhaveth
thava padameva param ithi anusheelayatho mama kim na shive
jaya jaya hē mahishāsura  mardini ramya kapardini shaila suthē || 17 ||

कनकलसत्कलसिन्धुजलैरनुषिञ्चति तेगुणरङ्गभुवम्
भजति स किं न शचीकुचकुम्भतटीपरिरम्भसुखानुभवम् ।
तव चरणं शरणं करवाणि नतामरवाणि निवासि शिवम्
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते  ॥ १८ ॥

kanakalasathkala sindhu jalairanu sinjinuthē guna ranga bhuvam
bhajathi sa kim na shachī kucha kumbha thati pari rambha sukhānubhavam
thava charanam saranam karavāni natāmaravāninivāsi shivam
jaya jaya hē mahishāsura  mardini ramya kapardini shaila suthē || 18 ||

तवविमलेन्दुकुलं वदनेन्दुमलं सकलं ननु कूलयते
किमु पुरुहूतपुरीन्दु मुखी सुमुखीभिरसौ विमुखीक्रियते ।
मम तु मतं शिवनामधने भवती कृपया किमुत क्रियते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ॥ १९ ॥ ॥

thava vimalēndu kulam vadnēdumalam sakalayananu kūlayathē
kimu puruhūtha purīndu mukhī sumukhībhi rasou vimukhī kriyathē
mama thu matham shivanāma dhanē bhavathī krupayā kimuta kriyathē
jaya jaya hē mahishāsura  mardini ramya kapardini shaila suthē || 19 ||

अयि मयि दीन दयालुतया कृपयैव त्वया भवितव्यमुमे
अयि जगतो जननी कृपयासि यथासि तथानुमितासिरते ।
यदुचितमत्र भवत्युररीकुरुतादुरुतापमपाकुरुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते  ॥ २०  ॥

ayi maiy dīna dayāluthayā kripayaiva thvaya bhavthavyamume
ayi jagatho jananī kripayāsi yathāsi thathānumithāsi rathē
yaduchithamatra bhavathyurari kuruthāduruthāpamapākarutē
jaya jaya hē mahishāsura  mardini ramya kapardini shailasuthē || 20 ||

Comments

Popular posts from this blog

Sankalpam for daily puja with daily updates

Sankalpam for any puja Contents in this Page P.R.Ramachander ● Sankalpam for Today     ● Importance of Sankalpam ● Meaning of Sankalpam; ● Year ● Ayanam ● Rithu (Seasons) ● Mase ● Pakshe ● Thithi ● Day ● Nakshatra ● Das Dik Palakas ● How to add personal details   Other Blogs Shannavati Tarpanam SAMSKRITAM (PRAVESHA) Ganesha Tuesday Vratham Amavasya & Purnima effects Festival & Vratham Dates Thai Pūsam Navaratri Audio slokas for parayana Ganesha Chathurti Benefits of chanting/reciting Amavasya Tharpanam Masa Sankramanam Arudra Darisanam Skanda Sashti Vrathan Skanda Sashti Parayanam Preparation for Puja Vaikasi Vishakam Akshaya Tritiya Rama Navami Tamil New Year(Puthandu and Vishu) Karadiyan Nombu Pournami Festivals How I do Santoshi Ma Vrat Puja How I do Puja on Sunday How I do Puja on Monday How I do Puja on Tuesday How I do Puja on Wednesday How I do Puja on Thursday How I do Puja on Fri

Amavasya Tharpanam

CHITTIRAI AMAVASYA THARPANAM 7-5-2024 TUESDAY FOR ALL VEDAMS INCLUDED. ACHAMANEEYAM (Achamya) (Wear the pavitram on right hand ring finger/ 2 small Dharbha as Asanam under the legs 2 small Dharbha between the Pavitram)     OM Shuklam Bharadharam Vishnum Sasivarnam Chaturbhujam Prasannavadhanam Dyayeth Sarvavignopa Shanthaye. Om Bhoohu,Om Bhuvaha, Om Suvaha, Om Mahaha, Om Janaha, OmThapaha, Ougum Satyam.Om Thatsavithurvarenyam Bhargodevasaya Dheemahi  Dhiyoyona Prachodayath,OmĀpo Jyothirasomrutham Brahma Bhurbuvasuvarom.     Om Om Om. SANKALPAM Mamopattha Samastha Durithakshayadhwara Sri Parameshwara Preethyartham. Thadeva Lagnam Sudhinam Thadeva Tharabalam Chandrabalam Thadeva Vidhyabalam Daivabalam Thadeva Sri Laxmipathe he Agriyugam Smarami. Apavithraha Pavithrova Sarva Vastham Gathopiva Yasmareth Pundarikaksham, Sabhahya Abhyanthara Suchihi, Manasam Vachikam Papam Karmana Samuparjitham  Sri Rama  Smaranenaiva Vyapohathi Nasamsayaha Sri Rama Rama Rama Thithir Vishn

Days of a Week

DAYS OF A WEEK Sunday Bhanu Vasara Monday Indu / Soma Vasara Tuesday Bhowma Vasara Wednesday Bhudha/Soumya Vasara Thursday Guru Vasara Friday Shukra / Brugu Vasara Saturday Sthira Vasara