Skip to main content

Total Pageviews

VYATIPĀTA THARPANAM


VYATIPĀTH SHRADDAM

Performance of pithru tharpanam on the VYATIPĀTH SHRADDAM is done to please the Pithru, Pithru Devatas and Pitru Ganas.

Vyatipata is the 17th Yoga in the list of 27 yogas. Rahu is a Graha, who's ruling Vyatipata. The meaning of the term Vyatipata is ‘a period of calamity.’ It is bad for new beginnings, ceremonies, travel etc. They are considered for performing sacred ceremonies especially Pithru related and are included in the shannavati tharpanam. Rudra is the Lord of the Yoga. It is calculated by the degrees of moon and sun starting from Ashwini Nakshatra. There are 12 or sometimes 13 Vyatipāta yoga days in a year

9-6-2022 (Thursday)


Rituals

1. Achamanam

2. Ganesha Dhyanam

3. Pranayam

4. Sankalpam

Mamopātta, samastha duritha kshyathwara sri parameshwara prithiartham, subhe shobane muhurthe – ādhyabrahmanaha – dwithiye pararthe – swetha varaha kalpe – vaivasvatha manvanthare – ashtā vimsathi thithame kaliyuge – prathame pade – jambudwepe – bharata varshe bharatha kande – merohe – dakshine parswe – sakabdhe – asmin varthamane vyavharike – prabhavadhi nāma sashtya samvathsaranām madye –
Subhakrithu nama samvathsare,
Uttarayane 
Vasantha Rithou
Rishabham Mase
Sukhla  Pakshe
Navami upto 8:21am and then Dasami subha thithou
Guru vasara yukhtayām
Hasta Nakshatra yukhtayām
Vyatipata   nama Yoga
Kaulava upto 8:21am, Taitila upto 7:59pm and then Garaja nama Karana
evanghuna viseshena vishishtayām Asyām vardhamānāyām Prathamyām Punyathithou (prachīnā vīthi - change your holy thread to right hand shoulder)
......gothrāNām (recite Father's Gothrā), .......sharmanām (recite Father's Name),
vasu rudra aditya svarūpānām asmath pithru pithāmaha prapitāmahānāM (recite those not having mother)
māthru pithāmahī prapithāmahīnām (recite those having mother) Pithāmahī, Pithu:Pithāmahī Pithu:Prapithāmahīnām (Mother's Gothrā should be recited)
..... gothrānām ........dānām(recite Mother's name), vasu rudra Adhitya svarūpānām asmath sapatnīka mātāmaha māthup pithāmaha māthup prapithāmahānām ubhayavamsa pithrunām akshayya thrupthyartham

*(if you are doing only tharpanam then recite) Meenam Vyatipāt PuNyakāle Vyatipāt Shrāddham pratyāmnāyam thila tharpana karishye*

*(if you are doing HiranyaSrādhham then recite) Meenam Vyatipāt PuNyakāle Vyatipāt Shrāddham hiraNya rūpena adhya karishye - thathangam thila tharpanam cha karishye.*

Comments

Popular posts from this blog

Sankalpam for daily puja with daily updates

Sankalpam for any puja Contents in this Page P.R.Ramachander ● Sankalpam for Today     ● Importance of Sankalpam ● Meaning of Sankalpam; ● Year ● Ayanam ● Rithu (Seasons) ● Mase ● Pakshe ● Thithi ● Day ● Nakshatra ● Das Dik Palakas ● How to add personal details   Other Blogs Shannavati Tarpanam SAMSKRITAM (PRAVESHA) Ganesha Tuesday Vratham Amavasya & Purnima effects Festival & Vratham Dates Thai Pūsam Navaratri Audio slokas for parayana Ganesha Chathurti Benefits of chanting/reciting Amavasya Tharpanam Masa Sankramanam Arudra Darisanam Skanda Sashti Vrathan Skanda Sashti Parayanam Preparation for Puja Vaikasi Vishakam Akshaya Tritiya Rama Navami Tamil New Year(Puthandu and Vishu) Karadiyan Nombu Pournami Festivals How I do Santoshi Ma Vrat Puja How I do Puja on Sunday How I do Puja on Monday How I do Puja on Tuesday How I do Puja on Wednesday How I do Puja on Thursday How I do Puja on Fri

Amavasya Tharpanam

CHITTIRAI AMAVASYA THARPANAM 7-5-2024 TUESDAY FOR ALL VEDAMS INCLUDED. ACHAMANEEYAM (Achamya) (Wear the pavitram on right hand ring finger/ 2 small Dharbha as Asanam under the legs 2 small Dharbha between the Pavitram)     OM Shuklam Bharadharam Vishnum Sasivarnam Chaturbhujam Prasannavadhanam Dyayeth Sarvavignopa Shanthaye. Om Bhoohu,Om Bhuvaha, Om Suvaha, Om Mahaha, Om Janaha, OmThapaha, Ougum Satyam.Om Thatsavithurvarenyam Bhargodevasaya Dheemahi  Dhiyoyona Prachodayath,OmĀpo Jyothirasomrutham Brahma Bhurbuvasuvarom.     Om Om Om. SANKALPAM Mamopattha Samastha Durithakshayadhwara Sri Parameshwara Preethyartham. Thadeva Lagnam Sudhinam Thadeva Tharabalam Chandrabalam Thadeva Vidhyabalam Daivabalam Thadeva Sri Laxmipathe he Agriyugam Smarami. Apavithraha Pavithrova Sarva Vastham Gathopiva Yasmareth Pundarikaksham, Sabhahya Abhyanthara Suchihi, Manasam Vachikam Papam Karmana Samuparjitham  Sri Rama  Smaranenaiva Vyapohathi Nasamsayaha Sri Rama Rama Rama Thithir Vishn

Days of a Week

DAYS OF A WEEK Sunday Bhanu Vasara Monday Indu / Soma Vasara Tuesday Bhowma Vasara Wednesday Bhudha/Soumya Vasara Thursday Guru Vasara Friday Shukra / Brugu Vasara Saturday Sthira Vasara