Skip to main content

Total Pageviews

VAIDHRITI THARPANAM


VAIDHRITI SHRADDAM

Performance of pithru tharpanam on the VAIDHRITI SHRADDAM is done to please the Pithru, Pithru Devatas and Pitru Ganas.

Vaidhriti is the 27th Yoga in the list of 27 yogas. Vaidhriti is ruled by Guru Graha. The meaning of the term Vyatipata is ‘a period of calamity.’ It is bad for new beginnings, ceremonies, travel etc. They are considered for performing sacred ceremonies especially Pithru related and are included in the shannavati tharpanam. It is calculated by the degrees of moon and sun starting from Ashwini Nakshatra. There are 12 or sometimes 13 Vaidhriti yoga days in a year
"When the Sun and Moon are in the same Ayana, but upon different sides of the equator, one south and the other north, with their minutes of declination the same, and the sum of their longitude is 360 degrees, Vaidhriti is present." Vaidhriti:Author: Anju Anand

18-6-2022 (Saturday)



Rituals

1. Achamanam

2. Ganesha Dhyanam

3. Pranayam

4. Sankalpam

Mamo partha, samastha duritha kshyathwara sri parameshwara prithiartham, subhe shobane muhurthe – ādhyabrahmanaha – dwithiye pararthe – swetha varaha kalpe – vaivasvatha manvanthare – ashtā vimsathi thithame kaliyuge – prathame pade – jambudwepe – bharata varshe bharatha kande – merohe – dakshine parswe – sakabdhe – asmin varthamane vyavharike – prabhavadhi nāma sashtya samvathsaranām madye –

Subhakrithu nama samvathsare,
Uttarayane 
Greeshma Rithou
Mithunam Mase
Krishna Pakshe
Panchami subha thithou
Sthira vasara yukhtayām
Shravana upto 7:39am and then Dhanishta Nakshatra yukhtayām
Vaidriti upto 1:50pm and then Vishkambha   nama Yoga
Kaulava upto 1:34pm and then Taitila nama Karana

evanghuna viseshena vishishtayām Asyām vardhamānāyām Prathamyām Punyathithou (prachīnā vīthi - change your holy thread to right hand shoulder)
......gothrāNām (recite Father's Gothrā), .......sharmanām (recite Father's Name),
vasu rudra aditya svarūpānām asmath pithru pithāmaha prapitāmahānāM (recite those not having mother)
māthru pithāmahī prapithāmahīnām (recite those having mother) Pithāmahī, Pithu:Pithāmahī Pithu:Prapithāmahīnām (Mother's Gothrā should be recited)
..... gothrānām ........dānām(recite Mother's name), vasu rudra Adhitya svarūpānām asmath sapatnīka mātāmaha māthup pithāmaha māthup prapithāmahānām ubhayavamsa pithrunām akshayya thrupthyartham

*(if you are doing only tharpanam then recite) Vaidhriti PuNyakāle Vaidhriti Shrāddham pratyāmnāyam thila tharpana karishye*

*(if you are doing HiranyaSrādhham then recite) Vaidhriti PuNyakāle Vaidhriti Shrāddham hiraNya rūpena adhya karishye - thathangam thila tharpanam cha karishye.*

Comments

Popular posts from this blog

Sankalpam for daily puja with daily updates

Sankalpam for any puja Contents in this Page P.R.Ramachander ● Sankalpam for Today     ● Importance of Sankalpam ● Meaning of Sankalpam; ● Year ● Ayanam ● Rithu (Seasons) ● Mase ● Pakshe ● Thithi ● Day ● Nakshatra ● Das Dik Palakas ● How to add personal details   Other Blogs Shannavati Tarpanam SAMSKRITAM (PRAVESHA) Ganesha Tuesday Vratham Amavasya & Purnima effects Festival & Vratham Dates Thai Pūsam Navaratri Audio slokas for parayana Ganesha Chathurti Benefits of chanting/reciting Amavasya Tharpanam Masa Sankramanam Arudra Darisanam Skanda Sashti Vrathan Skanda Sashti Parayanam Preparation for Puja Vaikasi Vishakam Akshaya Tritiya Rama Navami Tamil New Year(Puthandu and Vishu) Karadiyan Nombu Pournami Festivals How I do Santoshi Ma Vrat Puja How I do Puja on Sunday How I do Puja on Monday How I do Puja on Tuesday How I do Puja on Wednesday How I do Puja on Thursday How I do Puja on Fri

Amavasya Tharpanam

CHITTIRAI AMAVASYA THARPANAM 7-5-2024 TUESDAY FOR ALL VEDAMS INCLUDED. ACHAMANEEYAM (Achamya) (Wear the pavitram on right hand ring finger/ 2 small Dharbha as Asanam under the legs 2 small Dharbha between the Pavitram)     OM Shuklam Bharadharam Vishnum Sasivarnam Chaturbhujam Prasannavadhanam Dyayeth Sarvavignopa Shanthaye. Om Bhoohu,Om Bhuvaha, Om Suvaha, Om Mahaha, Om Janaha, OmThapaha, Ougum Satyam.Om Thatsavithurvarenyam Bhargodevasaya Dheemahi  Dhiyoyona Prachodayath,OmĀpo Jyothirasomrutham Brahma Bhurbuvasuvarom.     Om Om Om. SANKALPAM Mamopattha Samastha Durithakshayadhwara Sri Parameshwara Preethyartham. Thadeva Lagnam Sudhinam Thadeva Tharabalam Chandrabalam Thadeva Vidhyabalam Daivabalam Thadeva Sri Laxmipathe he Agriyugam Smarami. Apavithraha Pavithrova Sarva Vastham Gathopiva Yasmareth Pundarikaksham, Sabhahya Abhyanthara Suchihi, Manasam Vachikam Papam Karmana Samuparjitham  Sri Rama  Smaranenaiva Vyapohathi Nasamsayaha Sri Rama Rama Rama Thithir Vishn

Days of a Week

DAYS OF A WEEK Sunday Bhanu Vasara Monday Indu / Soma Vasara Tuesday Bhowma Vasara Wednesday Bhudha/Soumya Vasara Thursday Guru Vasara Friday Shukra / Brugu Vasara Saturday Sthira Vasara