Skip to main content

Total Pageviews

Kretha Yugadi

There are usually 4 Yudadi in a year

  1. Kretha Ugadi
  2. Treta Ugadi
  3. Dwapara Ugadi
  4. Kali Ugadi.

 

  1. Kretha Ugadi: The Kretha Yuga had started on the Sukla Paksha Tritya Thithi in the month of Vaisakh (Sanskrit) or Chitra (Tamil).
  1. Tretha Yuga: The Tretha Yuga had started on the Sukla Paksha Navami Thithi in the month of Kartiga (Sanskrit) or Aippasi (Tamil).
  1. Dwapara Yuga: The Dwapara Yuga had started on the Krishna Paksha Tryodasi Thithi in the month of Phalgun (Sanskrit) or Maasi (Tamil).
  1. Kali Yuga: The Kali Yuga had started on the Amavasya Day in the month of Phalgun (Sanskrit) or Maasi (Tamil).

3-5-2022 (Tuesday) - Kreta Yugadi

Rituals

  1. Achamanam
  2. Ganesha Dhyanam
  3. Pranayam
  4. Sankalpam

Mamo upatta, samastha duritha kshyathwara sri parameshwara prithiartham, subhe shobane muhurthe – ādhyabrahmanaha – dwithiye pararthe – swetha varaha kalpe – vaivasvatha manvanthare – ashtā vimsathi thithame kaliyuge – prathame pade – jambudwepe – bharata varshe bharatha kande – merohe – dakshine parswe – sakabdhe – asmin varthamane vyavharike – prabhavadhi nāma sashtya samvathsaranām madye –

Subhakrithu nama samvathsare,
Uttarayane 
Vasantha Rithou
Mesham Mase
Sukhla  Pakshe
Dwithiya upto 5:18am and then Trithiya subha thithou
Bhowma vasara yukhtayām
Rohini Nakshatra yukhtayām
Shobhana upto 4:16pm and then Atigandha  nama Yoga
Kaulava upto 5:18am, Taitila upto 6:23pm and then Garaja nama Karana
evanghuna viseshena vishishtayām Asyām vardhamānāyām Prathamyām Punyathithou (prachīnā vīthi - change your holy thread to right hand shoulder)

......gothrāNām (recite Father's Gothrā), .......sharmanām (recite Father's Name),
vasu rudra aditya svarūpānām asmath pithru pithāmaha prapitāmahānāM (recite those not having mother)
māthru pithāmahī prapithāmahīnām (recite those having mother) Pithāmahī, Pithu:Pithāmahī Pithu:Prapithāmahīnām (Mother's Gothrā should be recited)
..... gothrānām ........dānām(recite Mother's name), vasu rudra Adhitya svarūpānām asmath sapatnīka mātāmaha māthup pithāmaha māthup prapithāmahānām ubhayavamsa pithrunām akshayya thrupthyartham

*(if you are doing only tharpanam then recite) Kretha Yugadi PuNyakāle Treta Yugadi Shrāddham pratyāmnāyam thila tharpana karishye*

*(if you are doing HiranyaSrādhham then recite) Kretha Yugadi PuNyakāle Treta Yugadi Shrāddham hiraNya rūpena adhya karishye - thathangam thila tharpanam cha karishye.*

Comments

Popular posts from this blog

Sankalpam for daily puja with daily updates

Sankalpam for any puja Contents in this Page P.R.Ramachander ● Sankalpam for Today     ● Importance of Sankalpam ● Meaning of Sankalpam; ● Year ● Ayanam ● Rithu (Seasons) ● Mase ● Pakshe ● Thithi ● Day ● Nakshatra ● Das Dik Palakas ● How to add personal details   Other Blogs Shannavati Tarpanam SAMSKRITAM (PRAVESHA) Ganesha Tuesday Vratham Amavasya & Purnima effects Festival & Vratham Dates Thai Pūsam Navaratri Audio slokas for parayana Ganesha Chathurti Benefits of chanting/reciting Amavasya Tharpanam Masa Sankramanam Arudra Darisanam Skanda Sashti Vrathan Skanda Sashti Parayanam Preparation for Puja Vaikasi Vishakam Akshaya Tritiya Rama Navami Tamil New Year(Puthandu and Vishu) Karadiyan Nombu Pournami Festivals How I do Santoshi Ma Vrat Puja How I do Puja on Sunday How I do Puja on Monday How I do Puja on Tuesday How I do Puja on Wednesday How I do Puja on Thursday How I do Puja on Fri

Amavasya Tharpanam

CHITTIRAI AMAVASYA THARPANAM 7-5-2024 TUESDAY FOR ALL VEDAMS INCLUDED. ACHAMANEEYAM (Achamya) (Wear the pavitram on right hand ring finger/ 2 small Dharbha as Asanam under the legs 2 small Dharbha between the Pavitram)     OM Shuklam Bharadharam Vishnum Sasivarnam Chaturbhujam Prasannavadhanam Dyayeth Sarvavignopa Shanthaye. Om Bhoohu,Om Bhuvaha, Om Suvaha, Om Mahaha, Om Janaha, OmThapaha, Ougum Satyam.Om Thatsavithurvarenyam Bhargodevasaya Dheemahi  Dhiyoyona Prachodayath,OmĀpo Jyothirasomrutham Brahma Bhurbuvasuvarom.     Om Om Om. SANKALPAM Mamopattha Samastha Durithakshayadhwara Sri Parameshwara Preethyartham. Thadeva Lagnam Sudhinam Thadeva Tharabalam Chandrabalam Thadeva Vidhyabalam Daivabalam Thadeva Sri Laxmipathe he Agriyugam Smarami. Apavithraha Pavithrova Sarva Vastham Gathopiva Yasmareth Pundarikaksham, Sabhahya Abhyanthara Suchihi, Manasam Vachikam Papam Karmana Samuparjitham  Sri Rama  Smaranenaiva Vyapohathi Nasamsayaha Sri Rama Rama Rama Thithir Vishn

Days of a Week

DAYS OF A WEEK Sunday Bhanu Vasara Monday Indu / Soma Vasara Tuesday Bhowma Vasara Wednesday Bhudha/Soumya Vasara Thursday Guru Vasara Friday Shukra / Brugu Vasara Saturday Sthira Vasara